SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ HaSSSSSSSSSSSSSS हिइ वेत्तलयागुम्मगुविलहिययाणं । भावं भग्गासाणं तत्थुप्पन्न भणंतीणं ॥३॥ महिला य रत्तमेत्ता उच्छुखंडं च सक्करा चेव । सा पुण विरत्तमित्ता णिबंकूरे विसेसेइ ॥ ४॥ महिला दिज करेज व मारिज व संठेविज व मणुस्सं । तुट्ठा जीवाविजा अहव परं वंचयावेजा ॥५॥णवि रक्खंते सुकयं णवि णेहं णवि य दाणसम्माणं । ण कुलं ण पुवयं आयतिं च |सीलं महिलियाओ॥६॥ मा वीसंभह ताणं महिलाहिययाण कवडभरियाणं ॥णिणेहनियाणं अलियवयणपणरयाणं ॥७॥ मारेइ जियंतंपिहु मयपि अणुमरइ काइ भत्तारं । विसहरगइव चरियं कविवक महेलाणं ॥८॥ गंगाए वालुया सागरे || जलं हिमवओ य परिमाणं । जाणंति बुद्धिमंता महिलाहिययं ण जाणंति ॥९॥ रोवावंति रुवंति य अलियं जपंति पत्तियावंति ।। | कवडेण य खंति विसं मरंति णय जंति सब्भावं ॥१०॥ चिंतित कजमणं अण्णं संठवइ भासई अण्णं । आढवइ कुणइ अण्णं माइवग्गो णियडिसारो ॥११॥ असयारंभाण तहा सवेसि लोगगरहणिज्जाणं । परलोगवेरियाणं कारणयं चेव इत्थीओ ॥१२॥ १ महिला च रक्तमात्रेभुखंडेव शर्करेव च । सा पुनर्विरक्तमात्रा निंबाकुर विशेषयति ॥ १॥ २ महिला दद्यात्कुर्याद्वा मारयेद्वा संस्थापयेद्वा मानुष्यं । तुष्टा जीवापयेत् अथ च नरं वंचयेत् ॥ १॥ ३ संथविज प्र० संवहेज प्र० । ४ नापि रक्षति सुकृतं नापि स्नेहं नापि दानसन्माने च । न कुलं न पूर्वजं नायतिं च शीलं | महिलाः ॥ १॥ ५ मा विश्वस तेषां महिलाहृदयानां कपटभृतां । निःस्नेहनिर्दयाना अलीकवचनजल्पनरतानाम् ॥ १॥ ६ मारयति जीवन्तमप्येव मृतमप्यनुम्रियते | काचिद्भर्तारं । विषधरगतिरिव चरितं वझविवकं महेलानां ॥ १॥ ७ गंगायां वालुकाः सागरे जलं हिमवतश्च परिमाणं जानंति बुद्धिमन्तो महिलाहृदयं न जानन्ति ॥१॥ ८ रोदयन्ति रुदन्ति च अलीकं जल्पन्ति प्रत्याययन्ति । कपटेन खादति विषं म्रियते न च यान्ति सद्भाव ॥१॥९चिन्तयति कार्यमन्यदन्यत् संस्थापयति | भाषतेऽन्यत् । आरभते करोत्यन्यन्मायिवर्गों निकृतिसारः ॥ १॥ १० असदारंभाणां तथा सर्वेषां लोकगईणीयाणां । परलोकवैरिकाणां कारणं चैव स्त्रियः ॥ १॥ 990992992989929 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy