SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलात् प्रच्याव्येहैव विडम्बना प्रापिताः, अभयकुमारादिकथानकानि च मूलादावश्यकादवगन्तव्यानि, कथानकत्रयोपन्यासस्तु ||९| ४ स्वीपशीलाङ्का- यथाक्रम अत्यन्तबुद्धिविक्रमतपस्विखख्यापनार्थ इति ॥ यत एवं ततो यत्कर्तव्यं तदाह | रिज्ञाध्य. पायिवृ- तम्हा ण उ वीसंभो गंतव्वो णिच्चमेव इत्थीसुं। पढमुद्देसे भणिया जे दोसा ते गणंतेणं ॥ ६॥ | उद्देशः १ त्तियुतं ___ यसात् स्त्रियः सुगतिमार्गार्गला मायाप्रधाना वञ्चनानिपुणास्तसादेतदवगम्य नैव 'विश्रम्भो' विश्वासस्तासां विवेकिना ॥१०॥ 'नित्यं सदा 'गन्तव्यो' यातव्यः, कर्तव्य इत्यर्थः, ये दोषाः प्रथमोद्देशके अस्योपलक्षणार्थखात् द्वितीये च तान् 'गणयता' पर्यालोचयता, तासां मूर्तिमत्कपटराशिभूतानामात्महितमिच्छता न विश्वसनीयमिति ॥ अपिच सुसमत्थाऽवऽसमत्था कीरंती अप्पस त्तिया पुरिसा । दीसंती सूरवादी णारीवसगा ण ते सूरा ॥१॥ __ परानीकविजयादौ सुष्टु समर्था अपि सन्तः पुरुषाः स्त्रीभिरात्मवशीकृता 'असमर्था भ्रत्क्षेपमात्रभीरवः क्रियन्ते-अल्पसा विकाः स्त्रीणामपि पादपतनादिचाटुकरणेन निःसाराः क्रियन्ते, तथा 'दृश्यन्ते' प्रत्यक्षेणोपलभ्यन्ते शूरमात्मानं वदितुं शीलं ४॥ येषां ते शूरवादिनोऽपि नारीवशगाः सन्तो दीनतां गताः, एवम्भूताश्च न ते शूरा इति, तसात स्थितमेतद्-अविश्वासाः स्त्रिय इति, उक्तं च-"को पीससेज तासि कतिवयभरियाण दुधियड्डाणं ! । खणरत्तविरत्ताणं धिरत्थु इत्थीण हिययाणं ॥१॥ 18|| अण्णं भणंति पुरओ अण्णं पासे णिवजमाणीओ । अन्नं च तासिं हियए जं च खमं तं करिति पुणो ॥२॥ को एयाणं णा ॥॥१०३॥ १ को विश्वस्यात्तासु कैतवभृत्सु दुर्विदग्धासु । क्षणरक्तविरक्तासु घिगस्तु स्त्रीहृदयानां ॥१॥ २ अन्यद् भणंति पुरतोऽन्यत्पावे निषीदयन्सः । अन्यत्तासां हृदये यच क्षमं तत्कुर्वन्ति पुनः॥१॥ ३ क एतासां ज्ञास्यति वेत्रलतागुल्मगुपिलहृदयानां । भावं भग्नाशानां तत्रोत्पन्नं भर्णतीनां ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy