SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ३ उपस ध्य० उद्देशः ३ सूत्रकृताङ्गं दिकमापत्राणाय पर्यालोचयन्ति, ते चाभङ्गकृतबुद्धयः, अपि खेवं मन्यन्ते-किमपरमत्रासाकं भविष्यति, यदि परं मरणं शीलाङ्का- स्यात्, तच्च शाश्वतं यशःप्रवाहमिच्छतामसाकं स्तोकं वर्तत इति, तथा चोक्तम्-"विशरारुभिरविनश्वरमपि चपैलः स्थास्नु वाञ्छता चार्यायवृ- विशदम् । प्राणैर्यदि शूराणां भवति यशः किं न पर्याप्तम् ? ॥१॥"॥६॥ तदेवं सुभटदृष्टान्तं प्रदर्श्य दान्तिकमाहचियुतं एवं समुट्टिए भिक्खू , वोसिज्जाऽगारबंधणं । आरंभं तिरियं कडु, अत्तत्ताए परिवए ॥ ७॥ ॥९ ॥ | तमेगे परिभासंति, भिक्खूयं साहुजीविणं । जे एवं परिभासंति, अंतए ते समाहिए ॥ ८॥ यथा सुभटा ज्ञाता नामतः कुलतः शौर्यतः शिक्षातश्च तथा सन्नद्धबद्धपरिकराः करगृहीतहेतयः प्रतिभटसमितिभेदिनो न | पृष्ठतोऽवलोकयन्ति, एवं 'भिक्षुरपि' साधुरपि महासत्त्वः परलोकप्रतिस्पर्द्धिनमिन्द्रियकषायादिकमरिवर्ग जेतुं सम्यक्-संय-11 मोत्थानेनोत्थितः समुत्थितः, तथा चोक्तम्-"कोहं माणं च मायं च, लोहं पंचिंदियाणि य । दुजयं चेवमप्पाणं, सबमप्पे जिए जियं ॥१॥" किं कृखा समुत्थित इति दर्शयति-व्युत्सृज्य' त्यक्ता 'अगारबन्धनं' गृहपाशं तथा 'आरम्भं' | सावद्यानुष्ठानरूपं 'तिर्यकृत्वा' अपहस्त्य आत्मनो भाव आत्मसम्-अशेषकर्मकलङ्करहितलं तसै आत्मसाय, यदिवा-आ-| |त्मा-मोक्षः संयमो वा तद्भावस्तस्मै-तदर्थ परि–समन्ताजेत्-संयमानुष्ठानक्रियायां दत्तावधानो भवेदित्यर्थः ॥७॥ 18|| निर्युक्तौ यदभिहितमध्यात्मविषीदनं तदुक्तम् , इदानीं परवादिवचनं द्वितीयमर्थाधिकारमधिकृत्याह-'त' मिति साधुम् 'एके ये । १ क्रोधः मानश्च माया च लोभः पञ्चेन्द्रियाणि च । दुर्जयं चैवात्मनां सर्वमात्मनि जिते जितम् ॥ १॥ २ हस्तयित्वा प्र० । ३ परिवादि० प्र० । eesesesekceededesesesented Feeeeeeeeeeeeeeeesest ॥९ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy