________________
त्तियुतं
सूत्रकृताङ्गं स्थापने क्षुण्णे, द्रव्यषोडशकं ज्ञशरीरभव्यशरीरविनिर्मुक्तं सचित्तादीनि षोडश द्रव्याणि, क्षेत्रपोडशक षोडशाकाशप्रदेशाः, काल
१समयाशीलाङ्का
षोडशकं पोडशं समयाः एतत्कालावस्थायि वा द्रव्यमिति , भावषोडशकमिदमेवाध्ययनषोडशकं, क्षायोपशमिकभाववृत्तिखा-||ध्ययने अचार्यायवृ. 18| दिति । श्रुतस्कन्धयोः प्रत्येकं चतुर्विधो निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते ॥ २३ ॥ साम्प्रतमध्ययनानां
ध्ययनाथोंप्रत्येकमाधिकारं दिदर्शयिषयाऽऽह
धिकाराः ससमयपरसमयपरूवणा य णाऊण बुज्झणां चेव । संबुद्धस्सुवसग्गा थीदोसविवजाँ चेव ॥ २४ ॥ ॥८॥ उवसग्गभीरुणो थीवसस्स णरएसु होज उवाओ। एव महप्पा वीरो जयमाह तहा जएजाह ॥ २५॥
परिचत्तनिसीलकुसीलसुसीलसविग्गसीलवं चेव । णाऊण वीरियदुगं पंडियवीरिए पयट्टेइ (पयहिजो)॥२६॥ धम्मो समांहि मग्गो समोसढा उसु सव्ववादीसु । सीसगुणदोसकहणा 'गंथंमि सदा गुरुनिवासो ॥ २७॥ आदाणिय संकलिया आदाणीयंमि आयचरितं । अप्परगंथे पिंडियवयणेणं होइ । अहिगारो ॥२८॥
तत्र प्रथमाध्ययने खसमयपरसमयप्ररूपणा, द्वितीये खसमयगुणान् परसमयदोषांश्च ज्ञाखा स्खसमय एव बोधो विधेय इति, | तृतीयाध्ययने तु संबुद्धः सन् यथोपसर्गसहिष्णुर्भवति तदभिधीयते, चतुर्थे स्त्रीदोषविवर्जना, पञ्चमे लयमर्थाधिकारः, तद्यथा-10 उपसगोसहिष्णोः स्त्रीवंशवर्तिनोऽवश्यं नरकेधूपपात इति, षष्ठे पुनः 'एवमिति' अनुकूलप्रतिकूलोपसगेसहनेन स्वीदोषवजेनन च भगवान् महावीरो जेतव्यस्य कर्मणः संसारस्य वा पराभवेन जयमाह ततस्तथैव यत्नं विधत्त ययमिति शिष्याणामुपदेशो दीयते
१ स्त्रीवशगस्य प्र.
dain Education International
For Personal & Private Use Only
www.jainelibrary.org