________________
सूत्रकृताङ्गं तं च भिक्खू परिन्नाय, सवे संगा महासवा । जीवियं नावकंखिजा, सोच्चा धम्ममणुत्तरं ॥ १३ ॥ ॥ ३ उपसशीकाङ्काअहिमे संति आवद्दा, कासवेणं पवेइया । बुद्धा जत्थावसप्पंति, सीयंति अबुहा जहिं ॥ १४॥ |
गोध्य० चाीयवृ
उद्देश २ त्तियुतं 'तं च ज्ञातिसङ्गं संसारैकहेतुं भिक्षुर्जपरिन्नया (ज्ञाखा ) प्रत्याख्यानपरिक्षया परिहरेत् । किमिति ?, यतः 'सर्वेऽपि ये
केचन सङ्गास्ते 'महाश्रवा' महान्ति कर्मण आश्रवद्वाराणि वर्तन्ते । ततोऽनुकूलैरुपसगैरुपस्थितैरसंयमजीवितं-गृहावासपाशं १ ॥८६॥
|'नाभिकाङ्केत्' नाभिलषेत्, प्रतिकूलैचोपसर्गः सद्भिर्जीविताभिलाषी न भवेद् , असमञ्जसकारिलेन भवजीवितं नाभिकाझेत् । | किं कृखा ?-'श्रुत्वा' निशम्यावगम्य, कम् ?-'धर्म' श्रुतचारित्राख्यं, नास्योत्तरोऽस्तीत्यनुत्तरं प्रधानं मौनीन्द्रमित्यर्थः ॥१३॥ ||
अन्यच्च-'अथे' त्यधिकारान्तरदर्शनार्थः, पाठान्तरं वा 'अहो' इति, तच्च विसये, 'इमे' इति एते प्रत्यक्षासन्नाः सर्वजनविदि-19 । तखात् 'सन्ति' विद्यन्ते वक्ष्यमाणा आवर्तयन्ति-प्राणिनं भ्रामयन्तीत्यावर्ताः, तत्र द्रव्यावर्ता नद्यादेः भावावर्तास्तूत्कटमोहोद
यापादितविषयाभिलापसंपादकसंपत्प्रार्थनाविशेषाः, एते चावर्ताः 'काश्यपेन' श्रीमन्महावीरवर्द्धमानस्वामिना उत्पन्नदिव्यज्ञानेन 'आ(प्र)वेदिता' कथिताः प्रतिपादिताः 'यत्र' येषु सत्सु 'बुद्धा' अवगततत्त्वाआवर्तविपाकवेदिनस्तेभ्यः 'अपसर्पन्ति'
अप्रमत्ततया तदूरगामिनो भवन्ति, अबुद्धास्तु निर्विवेकतया येष्ववसीदन्ति-आसक्तिं कुर्वन्तीति ॥ १४॥ तानेवावर्तान् ६ दर्शयितुमाह
cिeaeeeeeeeeeeeeeeeeeees
dan Education International
For Personal & Private Use Only
www.jainelibrary.org