________________
729909000909
'ज्ञातयः स्वजनाः 'तं' यतिं असमाधिना प्रतिवनन्ति, ते तत्कुर्वन्ते येनास्यासमाधिरुत्पद्यत इति, तथा चोक्तम्-"अमित्तो मित्तिवेसेणं, कंठे घेत्तूण रोयइ । मा मित्ता ! सोग्गई जाहि, दोवि गच्छामु दुग्गई ॥१॥" ॥१०॥ अपिच
विबद्धो नातिसंगहि, हत्थीवावी नवग्गहे । पिटुतो परिसप्पंति, सुयगोच्च अदूरए ॥ ११ ॥ एते संगा मणूसाणं, पाताला व अतारिमा। कीवा जत्थ य किस्संति, नाइसंगेहिं मुच्छिया ॥१२॥
विविधं बद्धः-परवशीकृतः विबद्धो ज्ञातिसङ्गैः-मातापित्रादिसम्बन्धैः, ते च तस्य तसिन्नवसरे सर्वमनुकूलमनुतिष्ठन्तो धृतिall मुत्पादयन्ति, हस्तीवापि 'नवग्रहे' अभिनवग्रहणे, (यथा स) धृत्युत्पादनार्थमिक्षुशकलादिभिरुपचर्यते, एवमसावपि सर्वानुकूलै-18 | रुपायैरुपचर्यते, दृष्टान्तान्तरमाह-यथाऽभिनवप्रसूता गौर्निजस्तनन्धयस्य 'अदूरगा' समीपवर्तिनी सती पृष्ठतः परिसर्पति, एवं तेऽपि निजा उत्प्रवजितं पुनर्जातमिव मन्यमानाः पृष्ठतोऽनुसर्पन्ति-तन्मार्गानुयायिनो भवन्तीत्यर्थः ॥११॥ सङ्गदोषदर्शनायाह'एते' पूर्वोक्ताः सज्यन्त इति सङ्गाः-मातृपित्रादिसम्बन्धाः कर्मोपादानहेतवः, मनुष्याणां 'पाताला इव' समुद्रा इवाप्रतिष्ठितभूमितलखात् ते 'अतारिम'त्ति दुस्तराः, एवमेतेऽपि सङ्गा अल्पसत्वैर्दुःखेनातिलचन्ते, 'यत्र च' येषु सङ्गेषु 'क्लीबा' असमर्थाः 'क्लिश्यन्ति' क्लेशमनुभवन्ति, संसारान्तर्वतिनो भवन्तीत्यर्थः, किंभूताः ?-'ज्ञातिसङ्गैः पुत्रादिसम्बन्धैः 'मूछिता' गृद्धा अध्युपपन्नाः सन्तो, न पर्यालोचयन्त्यात्मानं संसारान्तर्वर्तिनमेवं क्लिश्यन्तमिति ॥१२॥ अपिच१ अमित्रंमित्रवेषेण कण्ठे गृहीत्वा रोदिति । मा मित्र ! सुगतीर्याः द्वावपि गच्छावो दुर्गतिम् ॥ १॥
Sasacassagas
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org