SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं कामगं'ति अनिच्छन्तं गृहव्यापारेच्छारहितं 'पराक्रमन्तं' खाभिप्रेतानुष्ठानं कुर्वाणं कः 'त्वां' भवन्तं 'वारयितुं निषेध-18 यितुम् 'अर्हति' योग्यो भवति, यदिवा-'अकामगंति वार्द्धकावस्थायां मदनेच्छाकामरहितं पराक्रमन्तं संयमानुष्ठान प्रति || गाभ्यः कस्वामवसरप्राप्ते कर्मणि प्रवृत्तं धारयितुमर्हतीति ॥७॥ अन्यच्च-'तात' पुत्र! यत्किमपि भवदीयमृणजातमासीत्तत्सर्वमसामिः | उद्देशः २ सम्यग्विभज्य 'समीकृतं समभागेन व्यवस्थापितं, यदिवोत्कटं सत् समीकृतं-सुदेयखेन व्यवस्थापितं, यच्च 'हिरण्यं द्रव्यजातं व्यवहारादावुपयुज्यते, आदिशब्दात् अन्येन वा प्रकारेण तवोपयोगं यास्यति तदपि वयं दास्यामः, निर्धनोऽयमिति मा कृथा | भयमिति ॥ ८॥ उपसंहारार्थमाह इच्चेव णं सुसेहंति, कालुणीयसमुट्ठिया । विबद्धो नाइसंगेहिं, ततोऽगारं पहावइ ॥९॥ जहा रुक्खं वणे जायं, मालुया पडिबंधई । एव णं पडिबंधति, णातओ असमाहिणा ॥ १०॥ णमिति वाक्यालङ्कारे 'इत्येव' पूर्वोक्तया नीत्या मातापित्रादयः कारुणिकैर्वचोभिः करुणामुत्पादयन्तः खयं वा दैन्यमुपस्थि| ताः 'तं' प्रव्रजितं प्रव्रजन्तं वा 'सुसेहंति'त्ति सुष्ठ शिक्षयन्ति व्युद्धाहयन्ति, स चापरिणतधर्माऽल्पसचो गुरुकर्मा ज्ञातिसङ्ग-1 ॥८५॥ |विबद्धो-मातापितृपुत्रकलत्रादिमोहितः ततः 'अगारं' गृहं प्रति धावति-प्रव्रज्यां परित्यज्य गृहपाशमनुबनातीति ॥९॥ किश्चान्यत्-यथा वृक्षं 'वने अटव्यां 'जातम्' उत्पन्न 'मालुया' वल्ली 'प्रतिबध्नाति' वेष्टयत्येवं 'ण' इति वाक्यालङ्कारे dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy