________________
उत्तरा महुरुल्लावा, पुत्ता ते तात! खुड्डया। भारिया ते णवा तात!, मासा अन्नं जणं गमे ॥५॥ एहि ताय! घरं जामो, मा य कम्मे सहा वयं । बितियंपि ताय! पासामो, जामु ताव सयं गिहं ॥६॥ 'उत्तरा' प्रधानाः उत्तरोत्तरजाता वा मधुरो-मनोज्ञ उल्लापः-आलापो येषां ते तथाविधाः पुत्राः 'ते' तव 'तात' पुत्र!18 | 'क्षुल्लका' लघवः तथा 'भार्या पत्नी ते 'नवा' प्रत्यायौवना अभिनवोढा वा मा असौ खया परित्यक्ता सती अन्यं जनं गच्छेत्-उन्मार्गयायिनी स्याद्, अयं च महान् जनापवाद इति ॥५॥ अपिच-जानीमो वयं यथा खं कर्मभीरूस्तथापि 'एहि' |आगच्छ गृहं 'यामो' गच्छामः । मा वं किमपि साम्प्रतं कर्म कृथाः, अपितु तव कर्मण्युपस्थिते वयं सहायका भविष्यामः| साहाय्यं करिष्यामः । एकवारं तावद्हकर्मभिर्भग्नस्वं तात ! पुनरपि द्वितीयं वारं 'पश्यामो' द्रक्ष्यामो यदसाभिः सहायैर्भवतो भविष्यतीत्यतो 'यामो' गच्छामः तावत् स्वकं गृहं कुर्वेतदसद्वचनमिति ॥ ६॥ किश्च
गंतुंताय ! पुणो गच्छे, ण तेणासमणो सिया।अकामगं परिक्कम्मं, कोते वारेउमरिहति ? ॥ ७॥ जं किंचि अणगं तात!, तंपि सवं समीकतं । हिरणं ववहाराइ, तंपि दाहामु ते वयं ॥८॥ 'तात' पुत्र! गला गृहं खजनवर्ग दृष्ट्वा पुनरागन्तासि, नच 'तेन' एतावता गृहगमनमात्रेण बमश्रमणो भविष्यसि, 'अ
१ उत्तमा चू. २ उत्तारितं चू०
Join Education International
For Personal & Private Use Only
www.jainelibrary.org