________________
सूत्रकृताङ्ग शीलाङ्का
चाय
चियुतं
॥ ८४ ॥
दीनं यथा - बाल्यात् प्रभृति त्वमस्माभिः पोषितो वृद्धानां पालको भविष्यतीति कृत्वा ततोऽधुना 'नः' अमानपि त्वं 'तात !" पुत्र 'पोषय' पालय, कस्य कृते - केन कारणेन कस्य वा बलेन तातास्मान् त्यजसि ?, नास्माकं भवन्तमन्तरेण कश्चित्राता विद्यत इति ॥ २ ॥ किञ्च
पिया तेथेरओ तात !, ससा ते खुड्डिया इमा । भायरो ते संगा तात !, सोयरा किं जहासि णे ? ॥३॥ मायरं पियरं पोस, एवं लोगो भविस्सति । एवं खु लोइयं ताय !, जे पालंति य मायरं ॥ ४ ॥
हे 'तात !' पुत्र ! पिता 'ते' तव 'स्थविरो' वृद्धः शैतातीकः 'खसा' च भगिनी तव 'क्षुल्लिका' लघ्वी अप्राप्तयौवना 'इमा' पुरोवर्त्तिनी प्रत्यक्षेति, तथा भ्रातरः 'ते' तव 'खका' निजास्तात ! 'सोदरा' एकोदराः किमित्यस्मान् परित्यजसीति ॥ ३ ॥ तथा 'मायर मि'त्यादि, 'मातरं' जननीं तथा 'पितरं' जनयितारं 'पुषाण' विभृहि, एवं च कृते तवेहलोकः परलोकश्च भविष्यति, तातेदमेव 'लौकिक' लोकाचीर्णम्, अयमेव लौकिकः पन्था यदुत - वृद्धयोर्मातापित्रोः प्रतिपालनमिति, तथा चोक्तम्- “ गुरवो यत्र पूज्यन्ते, यत्र धान्यं सुसंस्कृतम् । अदन्तको यत्र तत्र शक्र ! वसाम्यहम् ॥ १॥ ” इति ॥ ४ ॥ " अपिच
१ सवा -- वयण निद्दसे चिट्ठति चू० २ वर्षशतमानः
Jain Education International
For Personal & Private Use Only
३ उपस
गोध्य०
उद्देशः २
11 68 11
www.jainelibrary.org