________________
रायाणो रायऽमच्चा य, माहणा अदुव खत्तिया। निमंतयंति भोगेहि, भिक्खूयं साहुजीविणं॥१५॥
हत्थऽस्सरहजाणेहि, विहारगमणेहि य । भुंज भोगे इमे सग्घे, महरिसी! पूजयामु तं ॥ १६ ॥ 8 'राजान: चक्रवर्त्यादयो 'राजामात्याश्च' मन्त्रीपुरोहितप्रभृतयः तथा ब्राह्मणा अथवा 'क्षत्रिया' इक्ष्वाकुवंशजप्रभृतयः,
एते सर्वेऽपि 'भोगैः' शब्दादिभिर्विषयैः 'निमन्त्रयन्ति' भोगोपभोगं प्रत्यभ्युपगमं कारयन्ति, कम् ?-भिक्षुकं 'साधुजीविणमिति साध्वाचारेण जीवितुं शीलमस्येति ( साधुजीवी तं) साधुजीविनमिति, यथा ब्रह्मदत्तचक्रवर्तिना नानाविधै| गैश्चित्रसाधुरुपनिमत्रित इति । एवमन्येऽपि केनचित्सम्बन्धेन व्यवस्थिता यौवनरूपादिगुणोपेतं साधु विषयोद्देशेनोपनिमत्रये-18 युरिति ॥१५॥ एतदेव दर्शयितुमाह-हस्त्यश्वरथयानैः तथा 'विहारगमनैः विहरणं क्रीडनं विहारस्तेन गमनानि विहारगमनानि-उद्यानादौ क्रीडया गमनानीत्यर्थः, चशब्दादन्यैश्चेन्द्रियानुकूलैर्विषयैरुपनिमत्रयेयुः, तद्यथा-भुत 'भोगान्' शब्दादि-12
विषयान् 'इमान्' असाभिढौंकितान् प्रत्यक्षासन्नान् श्लाघ्यान्' प्रशस्तान् अनिन्द्यान् 'महर्षे' साधो! वयं विषयोपकरणढौ|| कनेन 'त्वां भवन्तं 'पूजयामः' सत्कारयाम इति ॥ १६ ॥ किश्चान्यत्
वत्थगंधमलंकारं, इत्थीओ सयणाणि य । भुंजाहिमाई भोगाइं, आउसो ! पूजयामु तं ॥ १७ ॥ जो तुमे नियमो चिण्णो, भिक्खुभावंमि सुवया! । अगारमावसंतस्स, सबो संविजए तहा ॥१८॥
Join Education International
For Personal & Private Use Only
www.jainelibrary.org