________________
सूत्रकृताङ्गं दि, अपिः संभावने, एकः कश्चिच्छादिः लूपयतीति लूषकः प्रकृत्यैव क्रूरो भक्षकः, 'खुधिय'ति क्षुधितं-बुभुक्षितं भिक्षामटन्तं ३.उपसशीलाङ्का
| भिक्षु 'दशति' भक्षयति दशनैरङ्गावयवं विलुम्पति, 'तत्र' तसिन् श्वादिभक्षणे सति 'मन्दा' अज्ञा अल्पसत्त्वतया 'विषी- गांध्य० चार्यायवृ18 दन्ति' दैन्यं भजन्ते, यथा 'तेजसा' अग्निना 'स्पृष्टा' दह्यमानाः 'प्राणिनो' जन्तवो वेदनार्ताः सन्तो विषीदन्ति-गात्रं
उद्देशः १ त्तियुतं
संकोचयन्त्यार्तध्यानोपहता भवन्ति, एवं साधुरपि क्रूरसत्त्वैरभिद्रुतः संयमाद् भ्रश्यत इति, दुःसहत्वाद्रामकण्टकानाम् ॥ ८॥ ॥८१॥ पुनरपि तानधिकृत्याह
अप्पेगे पडिभासंति, पडिपंथियमागता । पडियारगता एते, जे एते एव जीविणो॥९॥ अप्पेगे वइ जुंजंति, नगिणा पिंडोलगाहमा । मुंडा कंडविणटुंगा, उजल्ला असमाहिता ॥ १०॥ ९ अपिः संभावने, 'एके' केचनापुष्टधर्माण:-अपुण्यकर्माणः 'प्रतिभाषन्ते' युवते, प्रतिपथ:-प्रतिकूलखं तेन चरन्ति प्रातिपन्थिकाः-साधुविद्वेषिणस्तद्भावमागताः कथश्चित्प्रतिपथे वा दृष्टा अनार्या एतद् ब्रुवते, सम्भाव्यत ऐतदेवंविधानां, तद्यथा-प्रतीकारः-पूर्वाचरितस्य कर्मणोऽनुभवस्तमेके गताः-प्राप्ताः स्वकृतकर्मफलभोगिनो 'य एते' यतयः 'एवंजीविन' इति 81 परगृहाण्यटन्ति अतोऽन्तप्रान्तभोजिनोऽदत्तदाना लुञ्चितशिरसः सर्वभोगवश्चिता दुःखितं जीवन्तीति ॥ ९ ॥ किञ्च-अप्येके ||॥८१॥
केचन कुमृतिप्रसृता अनार्या वाचं युञ्जन्ति-भाषन्ते, तद्यथा-एते जिनकल्पिकादयो नग्नास्तथा 'पिंडोलग'त्ति परपिण्डप्राIN १ जुज्झितं प्र० झझियं चू० २ तद्दारवेयणिजे ते चू० ३ पिंडेसु दीयमानेसु उल्लेति अधमा अधमजातयः चू० ४ उज्जाताः नष्टाः चु०
dan Education International
For Personal & Private Use Only
www.jainelibrary.org.