________________
सूत्रकृताङ्ग शीलाङ्काचाय
चियुतं
11 64 11
ताऽपि वा १ ॥ १ ॥ " एतदेवाह - 'नो' नैव वित्तादिकं संसारे कथमपि त्राणं भवति नरकादौ पततो, नापि रागादिनोपद्रुतस्य कचिच्छरणं विद्यत इति ।। १६ ।। एतदेवाह -
| अब्भागमितंमि वा दुहे, अहवा उक्कमिते भवंतिए । एगस्स गती य आगती, विदुमंता सरणं ण मन्नई ॥ १७ ॥ | सबै सयकम्म कप्पिया, अवियत्तेण दुहेण पाणिणो । हिंडंति भयाउला सढा, जाइजरामरणेहिऽभिदुता १८ पूर्वोपात्तासात वेदनीयोदयेनाभ्यागते दुःखे सत्येकाक्येव दुःखमनुभवति, न ज्ञातिवर्गेण वित्तेन वा किञ्चित्क्रियते, तथाच - “सयणस्सवि मज्झगओ रोगाभिहतो किलिस्सइ इहेगो । सयणोविय से रोगं, न विरंचइ नेव नासेइ ।। १ ।। " अथवा उपक्रम| कारणैरुपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवान्तरे भवान्तिके वा - मरणे समुपस्थिते सति एकस्यैवासुमतो गतिरागतिश्च भवति, 'विद्वान' विवेकी यथावस्थित संसारस्वभावस्य वेत्ता ईषदपि तावत् शरणं न मन्यते, कुतः ? सर्वात्मना त्राणमिति, तथाहि|" एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥ १ ॥ ऐको करेइ कम्मं फलमवि तस्सिकओ समणुहवइ । एक्को जायइ मरइ य परलोयं एकओ जाइ ॥ २ ॥ " ॥ १७ ॥ अन्यच्च - सर्वेऽपि संसारोदर विवरवतिनः प्राणिनः संसारे पर्यटन्तः स्वकृतेन ज्ञानावरणीयादिना कर्मणा कल्पिताः - सूक्ष्मवादरपर्याप्तकापर्याप्त कै केन्द्रियादिभेदेन
१ स्वजनस्यापि मध्यगतो रोगामिहतः क्लिश्यति इहेकः । खजनोऽपि च तस्य रोगं न विरेचयति (हसयति) नैव नाशयति ॥ १ ॥ २ एकः करोति कर्म फलमपि तस्यैककः समनुभवति । एको जायते म्रियते च परलोकमेकको याति ॥ १ ॥
Jain Education International
For Personal & Private Use Only
२ बैताली
याध्य०
उद्देशः ३
1104 11
www.jainelibrary.org