________________
सूत्रकृताङ्गं
सुखार्थिभिः 'आत्मतुला आत्मतुल्यतां दुःखाप्रियखसुखप्रियखरूपामाधेकं पश्येत् , आत्मतुल्यान् सर्वानपि प्राणिनः पाल-| २ बैतालीशीलाङ्कायेदिति ॥ १२ ॥ किश्च
याध्य० चार्षीयवृ- गारंपिअआवसे नरे,अणुपुत्वं पाणेहिं संजए । समता सवत्थ सुवते, देवाणं गच्छे सलोगयं ॥ १३ ॥ ७॥ उद्देशः ३ त्तियुतं
३ सोचा भगवाणुसासणं,सच्चे तत्थ करेजुवकमं। सवत्थ विणीयमच्छरे, उञ्छं भिक्खु विसुद्धमाहरे ॥१४॥ ॥७४॥
___ 'अगारमपि' गृहमप्यावसन्-गृहवासमपि कुर्वन् 'नरो' मनुष्यः 'आनुपूर्व'मिति आनुपूर्व्या-श्रवणधर्मप्रतिपत्त्यादि| लक्षणया प्राणिषु यथाशक्त्या सम्यक यतः संयतः तदुपमर्दानिवृत्तः, किमिति ? यतः 'समता' समभावः आत्मपरतुल्यता | 'सर्वत्र' यतौ गृहस्थे च यदिवैकेन्द्रियादौ 'श्रूयते' अभिधीयते आईते प्रवचने, तां च कुर्वन् स गृहस्थोऽपि सुव्रतः सन् |
'देवानां पुरन्दरादीनां 'लोक' स्थानं गच्छेत् , किं पुनर्यो महासत्त्वतया पञ्चमहाव्रतधारी यतिरिति ॥ १३ ॥ अपिच ज्ञानKe श्वर्यादिगुणसमन्वितस्य भगवतः-सर्वज्ञस्य शासनम्-आज्ञामागम वा 'श्रुत्वा' अधिगम्य 'तत्र' तस्मिन्नागमे तदुक्ते वा | संयमे सद्भ्यो हिते सत्ये लघुकर्मा तदुपक्रम-तत्प्राप्युपायं कुर्यात्, किम्भूतः?-सर्वत्रापनीतो मत्सरो येन स तथा सोरक्तद्विष्टः क्षेत्रव(वा)स्तूपधिशरीरनिष्पिपासः, तथा 'उछंति भैक्ष्यं विशुद्धं-द्विचवारिंशद्दोषरहितमाहारं गृह्णीयादभ्यवहरेद्वेति
॥७४॥ ॥ १४ ॥ किञ्च16] १श्रमण० प्र०२. वनोप० प्र०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org