________________
सूचकृताङ्गं व्यवस्थिते जीवानामायुषि 'बालजनः' अज्ञो लोको निर्विवेकतया असदनुष्ठाने प्रवृत्तिं कुर्वन् 'प्रगल्भते' धृष्टतां याति, असद- २ वैतालीशीलाङ्कानुष्ठानेनापि न लज्जत इत्यर्थः, स चाज्ञो जनः पापानि कर्माणि कुर्वन् परेण चोदितो धृष्टतया अलीकपाण्डित्याभिमानेनेदमुत्तर
याध्य० चार्यायवृ
| माह-'प्रत्युत्पन्नेन' वर्तमानकालभाविना परमार्थसता अतीतानागतयोविनष्टानुत्पन्नखेनाविद्यमानखात् 'कार्य' प्रयोजनं, उद्देश:३ त्तियुतं
प्रेक्षापूर्वकारिभिस्तदेव प्रयोजनसाधकखादादीयते, एवं च सतीहलोक एव विद्यते न परलोक इति दर्शयति-कः परलोकं दृष्ट्वे॥७३॥ हायातः, तथा चोचुः-"पित्र खाद च साधु शोभने !, यदतीतं वरगात्रि! तन्न ते । नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं
| कलेवरम् ॥ १॥" तथा-"एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्बदन्त्यबहुश्रुताः ॥२॥” इति ॥४
॥ १०॥ एवमैहिकसुखाभिलाषिणा परलोकं निढुवानेन नास्तिकेन अभिहिते सत्युत्तरप्रदानायाह६ अदक्खुव दक्खुवाहियं,(त)सदहसु अदक्खुदंसणा!।हंदि हु सुनिरुद्धदंसणे,मोहणिजेण कडेण कम्मुणा | 18 दुक्खी मोहे पुणो पुणो, निविंदेज सिलोगपूयणं । एवं सहितेऽहिपासए, आयतुलं पाणेहिं संजए ॥१२॥ ||
पश्यतीति पश्यो न पश्योऽपश्यः-अन्धस्तेन तुल्यः कार्याकार्याविवेचिखादन्धवत्तस्याऽऽमन्त्रणं हेऽपश्यवद्-अन्धसदृश ! « प्रत्यक्षस्यैवैकस्याभ्युपगमेन कार्याकार्यानभिज्ञ पश्येन-सर्वज्ञेन व्याहृतम्-उक्तं सर्वज्ञागमं 'श्रद्धख' प्रमाणीकुरु, प्रत्यक्षस्यै-1 ॥७३॥ | वैकस्याभ्युपगमेन समस्तव्यवहारविलोपेन हन्त हतोऽसि, पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेरिति, तथा अपश्यकस्य-असर्वज्ञ-10
१ कः परलोकं दर्शयति, कः पर०६. २ वदन्ति पा०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org