________________
सूत्रकृताङ्गं शीलाङ्काचार्गीयचियुतं
॥७२॥
Dee ceseeeeeeeeeeeeeeeeeee
| खोपनतानपि 'कामान् शब्दादिविषयान् वैरखामिजम्बूनामादिवद्वा 'कामयेत' अभिलपेदिति, तथा क्षुल्लककुमारवत् २वैतालीकुतश्चिनिमित्तात् 'सुङगाइय'मित्यादिना प्रतिबुद्धो 'लब्धानपि' प्राप्तानपि कामान् अलब्धसमान् मन्यमानो महासत्त्वतया याध्यक तनिस्पृहो भवेदिति ॥ ६॥ किमिति कामपरित्यागो विधेय इत्याशङ्कयाह
उद्देशः ३ मा पच्छ असाधुता भवे, अच्चेही अणुसास अप्पगं।अहियं च असाहु सोयती, से थणती परिदेवती बहुं इह जीवियमेव पासहा,तरुण एवा(णे वा)ससयस्स तुट्टती।इत्तरवासे य बुज्झह,गिद्धनरा कामेसु मुच्छिया । | मा पश्चात्-मरणकाले भवान्तरे वा कामानुषङ्गाद् 'असाधुता' कुगतिगमनादिकरूपा 'भवेत् प्राप्नुयादिति, अतो विषयासङ्गादात्मानम् 'अत्येहि त्याजय, तथा आत्मानं च 'अनुशाधि' आत्मनोऽनुशास्तिं कुरु, यथा हे जीव! यो हि 'असाधुः' असाधुकर्मकारी हिंसानृतस्तेयादौ प्रवृत्तः सन् दुर्गतौ पतितः अधिकम्-अत्यर्थमेवं शोचति, स च परमाधार्मिकैः कदर्यमानस्तिर्यक्षु वा क्षुधादिवेदनाग्रस्तोऽत्यर्थ 'स्तनति' सशब्द निःश्वसिति, तथा 'परिदेवते' विलपत्याक्रन्दति सुबहिति-हा मातर्मियत इति त्राता नैवास्ति साम्प्रतं कश्चित् । किं शरणं मे स्यादिह दुष्कृतचरितस्य पापस्य ? ॥१॥ इत्येवमादीनि दुःखान्यसाधुकारिणः प्राप्नु
॥७२॥ | वन्तीत्यतो विषयानुषङ्गो न विधेय इत्येवमात्मनोऽनुशासनं कुर्विति सम्बन्धनीयं ॥ ७॥ किश्च–'इह' असिन् संसारे आस्तां तावदन्यज्जीवितमेव सकलसुखास्पदमनित्यताऽऽघातं आवीचिमरणेन प्रतिक्षणं विशरारुखभावं, तथा-सवायुःक्षय एव वा १ दुब्बल वा० चू०।
Feeeeeeeeeeeeeeeeeeeeeeeeeeeek
dain Education International
For Personal & Private Use Only
www.jainelibrary.org