SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ seeeeeeeeeeeeeeeees स्तोकेन दोषेणासम्यकप्रत्युपेक्षणादिरूपेणासत्संयमस्य विराधनं भविष्यत्येवं प्रमादवन्तः कर्तव्येष्ववसीदन्तः समस्तमपि संयम पटवन्मणिकुट्टिमवद्वा मलिनीकुर्वन्ति, एवम्भूताश्च ते 'समाधि' धर्मध्यानादिकम् 'आख्यातं' कथितमपि न जानन्तीति ॥४॥ पुनरप्युपदेशान्तरमधिकृत्याह* वाहेणजहा व विच्छए, अबले होइ गवं पचोइए। से अंतसो अप्पथामए, नाइवहइ अबले विसीयति ५|| एवं कामेसणं विऊ, अज सुए पयहेज संथवं । कामी कामे ण कामए, लद्धे वावि अलद्ध कण्हुई॥६॥ । 'व्याधेन' लुब्धकेन 'जहा वत्ति यथा 'गवन्ति मृगादिपशुर्विविधम्-अनेकप्रकारेण कूटपाशादिना क्षतः-परवशीकृतः श्रमं वा ग्राहितः प्रणोदितोऽप्यबलो भवति, जातश्रमसात् गन्तुमसमर्थः, यदिवा-वाहयतीति वाहः-शाकटिकस्तेन यथावदवहन् गौर्विविधं प्रतोदादिना क्षतः-प्रचोदितोऽप्यबलो-विषमपथादौ गन्तुमसमर्थो भवति, 'स चान्तशः' मरणान्तमपि | यावदल्पसामो नातीव वोढुं शक्नोति, एवम्भूतश्च 'अबलो' भारं वोडमसमर्थः तत्रैव पङ्कादौ विषीदतीति ॥५॥ दार्टान्तिक| माह-'एवम्' अनन्तरोक्तया नीत्या कामानां-शब्दादीनां विषयाणां या गवेषणा-प्रार्थना तस्यां कर्त्तव्यायां 'विद्वान्' निपुणः कामप्रार्थनासक्तः शब्दादिपङ्के मग्नः स चैवम्भूतोऽद्य श्वो वा 'संस्तव' परिचयं कामसम्बन्धं प्रजह्यात् किलेति, एवमध्यवसाय्येव S|| सर्वेदाऽवतिष्ठते, नच तान् कामान् अबलो बलीवर्दवत् विषमं मार्ग त्यक्तुमलं, किश्च-न चैहिकामुष्मिकापायदर्शितया कामी || | १ प्यचालो प्र० । २ याऽन्वेषणा प्र० । ३ बालो । नबल० प्र० । ४ नैवै० प्र० । Eeeeseseeeeeeeeeeeeees तोऽप्यबलो-जन्तुमसमर्थः, यषिकारेण कुटपाशान Jain Education a l For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy