SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं 18 वंदे ॥१॥" तृतीयपादस्य पाठान्तरं वा 'उडे तिरियं अहे तहा' ऊर्ध्वमिति-सौधर्मादिषु, तिरियमिति–तिर्यक्लोके, अध 18 २वैतालीशीलाङ्काइति-भवनपत्यादौ, ये कामास्तान् रोगवदद्राक्षुर्ये ते तीर्णकल्पा व्याख्याता इति ॥ २॥ पुनरप्युपदेशान्तरमधिकृत्याह याध्य० चार्यायवृ उद्देशः ३ त्तियुतं 18 अग्गं वणिएहिं आहियं, धारती राईणिया इहं । एवं परमा महत्वया, अक्खाया उ सराइभोयणा ॥३॥|६|| ॥७१॥ जे इह सायाणुगा नरा, अज्झोववन्नाकामेहिं मुच्छिया। किवणेण समं पगब्भिया, न वि जाणंति समाहिमाहितं ॥ ४ ॥ 'अग्रं वयं प्रधानं रत्नवस्त्राभरणादिकं तद्यथा वणिग्भिर्देशान्तराद् 'आहितं' ढौकितं राजानस्तत्कल्पा ईश्वरादयः 'इह' असिन्मनुष्यलोके 'धारयन्ति' विनति, एवमेतान्यपि महाव्रतानि रत्नकल्पानि आचार्यैः 'आख्यातानि' प्रतिपादितानि नियोजितानि 'सरात्रिभोजनानि' रात्रिभोजनविरमणषष्ठानि साधवो बिभ्रति, तुशब्दः पूर्वरत्नेभ्यो महाव्रतरत्नानां विशेषापादक ६ इति, इदमुक्तं भवति-यथा प्रधानरत्नानां राजान एव भाजनमेवं महाव्रतरत्नानामपि महासत्त्वा एव साधवो भाजनं नान्ये || इति ॥३॥ किञ्च-ये नरा लघुप्रकृतयः 'इह' अस्मिन् मनुष्यलोके सात-सुखमनुगच्छन्तीति सातानुगाः-सुखशीला शऐहिकामुष्मिकापायभीरवः समृद्धिरससातागौरवेषु 'अध्युपपन्ना' गृद्धाः तथा 'कामेषु' इच्छामदनरूपेषु 'मूछिता' कामो-18 |त्कटतृष्णाः कृपणो-दीनो वराकक इन्द्रियैः पराजितस्तेन समाः तद्वत्कामासेवने 'प्रगल्भिता' धृष्टतां गताः, यदिवा-किमनेन seeeeeeeeeeeeeeee ॥७१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy