SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सूत्रकृता शीलाङ्का- चाीयत्तियुतं ठायिनो 'विरताः' पापेभ्यः कर्मभ्यः सन्तस्तीर्णा महौधम् अपारं संसारसागरमेवमाख्यातं मया भवतामपरैश्च तीर्थकृद्भिरन्ये-12||२ वैतालीपाम् , इतिशब्दः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ ३२ ॥ वैतालीयस्य द्वितीयोद्देशकः समाप्तः॥२॥ याध्य उद्देशः३ ॥ अथ वैतालीयाध्ययनस्य तृतीयोद्देशकस्य प्रारम्भः ॥ ॥७०॥ 00000 उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीयः समारभ्यते अस्स चायमभिसम्बन्धः-इहानन्तरोद्देशकान्ते विरता इत्युक्तं, तेषां |च कदाचित्परीपहाः समुदीर्येरन्नतस्तत्सहनं विधेयमिति, उद्देशार्थाधिकारोऽपि नियुक्तिकारेणाभिहितः यथाऽज्ञानोपचितस्य कर्मणोऽपचयो भवतीति, स च परीषहसहनादेवेत्यतः परीषहाः सोढव्या इत्यनेन संबन्धेनाऽऽयातस्यास्योद्देशकस्यादि सूत्रसंवुडकम्मस्स भिक्खुणो, जं दुक्खं पुटुं अबोहिए।तं संजमओऽवचिजई, मरणं हेच वयंति पंडिया ॥१॥18॥७॥ जे विनवणाहिऽजोसिया, संतिन्नेहिं समं वियाहिया। तम्हा उइंति पासहो, अदक्खु कामाइ रोगवं ॥२॥ १ तिरियं अहे तहा इति पा० । Jain Education Monal For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy