________________
ण हि गुण पुरा अणुस्सुतं, अदुवा तं तह णो समुट्टियं । मुणिणा सामाइआहितं, नाएणं जगसवदसिणा ॥३१॥ एवं मत्ता महंतरं, धम्ममिणं सहिया बहू जणा। गुरुणो छंदाणुवत्तगा, विरया तिन्न महोघमाहितं ॥३२॥ तिबेमि ॥ (गाथाग्रम् १५२) ||
शायात अथवा श्रुतमपि तत्सामाभामिति ॥३१॥ पुनरप्युपासा, यदिवा 'महं
यदेतत् 'मुनिना' जगतः सर्वभावदर्शिना ज्ञातपुत्रीयेण सामायिकादि 'आहितम्' आख्यातं, तत् 'नून' निश्चितं 'न, हि' नैव 'पुरा' पूर्व जन्तुभिः 'अनुश्रुतं' श्रवणपथमायातं अथवा श्रुतमपि तत्सामायिकादि यथा अवस्थितं तथा नानुष्ठितं, पाठान्तरं । | वा 'अवितहन्ति अवितथं यथावन्नानुष्ठितमतः कारणादसुमतामात्महितं सुदुर्लभमिति ॥३१॥ पुनरप्युपदेशान्तरमधिकृत्याह'एवम्' उक्तरीत्याऽऽत्महितं सुदुर्लभं 'मत्वा' ज्ञाखा धर्माणां च महदन्तरं धर्मविशेष कर्मणो वा विवरं ज्ञाखा, यदिवा 'महंतति मनुष्यार्यक्षेत्रादिकमवसरं सदनुष्ठानस्य ज्ञाखा 'एनं' जैन 'धर्म' श्रुतचारित्रात्मक, सह हितेन वर्तन्त इति सहिताज्ञानादियुक्ता बहवो जना लघुकर्माणः समाश्रिताः सन्तो 'गुरोः' आचार्यादेस्तीर्थङ्करस्य वा 'छन्दानुवर्त्तकाः' तदुक्तमार्गानु
पा० अदुवाऽवितहं णो अणुहि ।
Jain Education in
A
For Personal & Private Use Only
Mm.jainelibrary.org