________________
see
२ वैतालीयाध्य० उद्देशः २
त्तियुतं
सूत्रकृताङ्गं चनिका जमालिप्रभृतयश्चेति भावः, त एव च यथोक्तधर्मानुष्ठायिनः 'अन्योऽन्यं परस्परं 'धर्मतो धर्ममाश्रित्य धर्मतो वा शीलाङ्का- || भ्रश्यन्तं 'सारयन्ति' चोदयन्ति-पुनरपि सद्धर्मे प्रवर्तयन्तीति ॥ २६ ॥ किश्चचार्यांय
मा पेह पुरा पणामए,अभिकंखे उवहिं धुणित्तए।जे दूमण तेहिं णो णया, ते जाणंति समाहिमाहिय॥२७॥
&णो काहिएँ होज संजए, पासणिए ण य संपसारए।नचा धम्मं अणुत्तरं, कयकिरिए णयावि मामए॥२८॥ ॥६८॥
दुर्गतिं संसारं वा प्रणामयन्ति-प्रवीकुर्वन्ति प्राणिनां प्रणामकाः-शब्दादयो विषयास्तान् 'पुरा' पूर्व भुक्तान् ‘मा प्रेक्षख' मा सर, तेषां सरणमपि यसान्महतेऽनाय, अनागतांश्र नोदीक्षेत-नाऽऽकाशदिति, तथा 'अभिकाङ्ग्रेत्' अभिलषेद् अनारतं चिन्तयेदनुरूपमनुष्ठानं कुर्यात् , किमर्थमिति दर्शयति-उपधीयते-ढौक्यते दुर्गतिं प्रत्यात्मा येनासावुपधिः-माया अष्टप्रकार | वा कर्म तद् 'हननाय' अपनयनायाभिका दिति सम्बन्धः, दुष्टधर्म प्रत्युपनताः कुमार्गानुष्ठायिनस्तीर्थिकाः, यदिवा-'दूमण'त्ति दुष्टमनःकारिण उपतापकारिणो वा शब्दादयो विषयास्तेषु ये महासत्त्वाः 'न'नता' न प्रहीभूताः तदाचारानुष्ठायिनो न भवन्ति 'ते' सन्मार्गानुष्ठायिनो 'जानन्ति' विदन्ति 'समाधि' रागद्वेषपरित्यागरूपं धर्मध्यानं च 'आहितम्' आत्मनि व्यवस्थितम् , आ-समन्ताद्धितं वा त एव जानन्ति नान्य इति भावः ॥ २७ ॥ तथा 'संयतः प्रवजितः कथया चरति काथिकः गोचरादौ न भवेत् , यदिवा-विरुद्धां पैशून्यापादनी स्यादिकथां वा न कुर्याद, तथा 'प्रश्नेन' राजादिकिंवृत्तरूपेण दर्पणादिप्रश्ननिमि
98060900909820292908820
॥६८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org