SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 98290090ferseaseseeneraepseen उत्तर मणुयाण आहिया, गामधम्मा(म्म)इइ मे अणुस्सुयं ।। जंसी विरता समुट्ठिया, कासवस्स अणुधम्मचारिणो ॥ २५ ॥ जे एय चरंति आहियं, नाएणं महया महेसिणा। ते उट्टिय ते समुट्टिया, अन्नोन्नं सारंति धम्मओ ॥ २६ ॥ ॥ उत्तराः-प्रधानाः दुर्जयखात् , केषाम् ?-उपदेशाहबान्मनुष्याणाम् अन्यथा सर्वेषामेवेति, के ते?-'ग्रामधर्माः' शब्दादिविषया || मैथुनरूपा वेति, एवं ग्रामधर्मा उत्तरलेन सर्वज्ञैराख्याताः, मयैतदनु-पश्चाच्छ्रुतं, एतच्च सर्वमेव प्रागुक्तं यच्च वक्ष्यमाणं तन्ना| भेयेनाऽदितीर्थकृता पुत्रानुद्दिश्याभिहितं सत् पाश्चात्यगणधराः सुधर्मस्वामिप्रभृतयः स्खशिष्येभ्यः प्रतिपादयन्ति अतो मयैतदनुश्रुतमित्यनवयं, यस्मिन्नितिकर्मणि ल्यब्लोपे पश्चमी सप्तमी वेति यान् ग्रामधर्मानाश्रित्य ये विरताः, पंचम्पर्थे वा सप्तमी, येभ्यो वा विरताः सम्यक्संयमरूपेणोत्थिताः समुत्थितास्ते 'काश्यपस्य' ऋषभस्वामिनो वर्धमानखामिनो वा सम्बन्धी यो धर्मस्तदनुचारिणः, तीर्थकरप्रणीतधर्मानुष्ठायिनो भवन्तीत्यर्थः ॥ २५ ॥ किश्च-ये मनुष्या 'एन' प्रागुक्तं धर्म-ग्रामधर्मविरतिलक्षणं 'चरन्ति' कुर्वन्ति आख्यातं 'ज्ञातेन' ज्ञातपुत्रेण 'महये ति महाविषयस्य ज्ञानस्यानन्यभूतखात् महान् तेन, तथाऽनुकूलप्रतिकूलोपसर्गसहिष्णुखात् 'महर्षिणा' श्रीमद्वर्धमानस्वामिना आख्यातं धर्म ये चरन्ति ते एव संयमोत्थानेन-कुतीर्थिकपरिहारेणोत्थिताः तथा निहवादिपरिहारेण त एव सम्यक्-कुमार्गदेशनापरित्यागेन उत्थिताः समुत्थिता इति, नान्ये कुप्राव१ सम्यक्त्वमार्गदेशनाऽपरि० प्र० । Education internal For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy