________________
|२ वैतालीयाध्य० उद्देशः २
सूत्रकृताङ्गं लीयते-प्रलीयते, शोभनभावयुक्तो भवतीति भावः, तथा शीतं च उष्णं च शीतोष्णं शीतोष्णा वा-अनुकूलप्रतिकूलपरीषहाशीलाङ्का- स्तान् वाचा कायेन मनसा च करणत्रयेणापि सम्यगधिसहेत इति ॥ २२ ॥ अपिचचार्यायवृचियुतं 18 कुजए अपराजिए जहा, अक्खेहिं कुसलेहिं दीवयं। कडमेव गहाय णो कलिं,नो तीयं नो चेव दावरं ॥२३॥
1 एवं लोगंमि ताइणा, बुइए जे धम्मे अणुत्तरे। तं गिण्ह हियंति उत्तम, कडमिव सेसऽवहाय पंडिए॥२४॥ ॥६७॥
कुत्सितो जयोऽस्येति कुजयो-यूतकारः, महतोऽपि द्यूतजयस्य सद्भिर्निन्दितखादनर्थहेतुखाच कुत्सितखमिति, तमेव विशिनष्टिअपराजितो दीव्यन् कुशलखादन्येन न जीयते अक्षः वा-पाशकैः दीव्यन्-क्रीडंस्तत्पातज्ञः कुशलो-निपुणः, यथा असौ द्यूतकारोऽक्षैः-पाशकैः कपर्दकैर्वा रममाणः 'कडमेव'त्ति चतुष्कमेव गृहीला तल्लब्धजयखात् तेनैव दीव्यति, ततोऽसौ तल्लब्धजयः सन्न 'कलिं' एककं नापि 'त्रैतं' त्रिकं च नापि 'द्वापरं' द्विकं गृहातीति ॥ २३ ॥ दार्शन्तिकमाह-यथा द्यूतकारः प्राप्तजय-| खात् सर्वोत्तमं दीव्यंश्चतुष्कमेव गृह्णाति एवमसिन् 'लोके' मनुष्यलोके तायिना त्रायिणा वा-सर्वज्ञेनोक्तो योऽयं 'धर्म' क्षान्त्यादिलक्षणः श्रुतचारित्राख्यो वा नासोत्तरः-अधिकोऽस्तीत्यनुत्तरः तमेकान्तहितमितिकृता सर्वोत्तमं च 'गृहाण विस्रोतसिकारहितः स्वीकुरु, पुनरपि निगमनार्थ तमेव दृष्टान्तं दर्शयति-यथा कश्चित् द्यूतकारः 'कृतं' कृतयुगं चतुष्कमित्यर्थः 'शेषम्' एककादि 'अपहाय'त्यक्खा दीव्यन् गृह्णाति, एवं पण्डितोऽपि–साधुरपि शेष-गृहस्थकुप्रावचनिकपार्श्वस्थादिभावमपहाय सम्पूर्ण महान्तं सर्वोत्तमं धर्म गृह्णीयादिति भावः ॥ २४ ॥ पुनरप्युपदेशान्तरमाह
SSSSSSSSSSSS
॥६७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org