________________
सूत्रकृताङ्ग शीलाङ्काचाीयवृत्तियुतं
eeseeeeeeeeeeeeeee
अहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं । अटे परिहायती बहु, अहिगरणं न करेज पंडिए | २वैताली
याध्य० सीओदगे पडि दुगुंछिणो, अपडिण्णस्स लवावसप्पिणो।
उद्देशः २ सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसणं न भुंजती ॥ २० ॥ अधिकरणं-कलहस्तत्करोति तच्छीलश्चेत्यधिकरणकरः तस्यैवम्भूतस्य भिक्षोः तथाऽधिकरणकरी दारुणां वा भयानका ४ वा 'प्रसह्य प्रकटमेव वाचं ब्रुवतः सतः 'अर्थो मोक्षः तत्कारणभूतो वा संयमः स बहु 'परिहीयते' ध्वंसमुपयाति, इदमुक्तं
भवति-बहुना कालेन यदर्जितं विप्रकृष्टेन तपसा महत्पुण्यं तत्कलहं कुर्वतः परोपघातिनी च वाचं बुवतः तत्क्षणमेव ध्वंसमुपयाति, तथाहि-' अजियं समीखल्लएहिं तवनियमबंभमइएहिं । मा हु तयं कलहंता छड्डेअह सागपत्तेहिं ॥१॥ इत्येवं मला | मनागप्यधिकरणं न कुर्यात् 'पण्डितः सदसद्विवेकीति॥१९॥ तथा शीतोदकम् -अप्रासुकोदकं तत्प्रति जुगुप्सकस्याप्रासुको-14 | दकपरिहारिणः साधोः न विद्यते प्रतिज्ञा-निदानरूपा यस्य सोप्रतिज्ञोऽनिदान इत्यर्थः,लवं-कर्म तसात् अवसप्पिणोत्तिअवसर्पिणः यदनुष्ठानं कर्मबन्धोपादानभूतं तत्परिहारिण इत्यर्थः, तस्यैवम्भूतस्य साधोर्यस्मात् यत् 'सामायिकं' समभावलक्षण
॥६६॥ माहुः सर्वज्ञाः, यश्च साधुः 'गृहमात्रे' गृहस्थभाजने कांस्यपात्रादौ न भुङ्क्ते तस्य च सामायिकमाहुरिति संबन्धनीयमिति ॥२०॥ किञ्च१नीओदपडि० । २ सुकि० । ३ यदर्जित कष्टैः ( शमीपत्रैः) तपोनियमब्रह्मचर्यमयैः । मा तत् कलहयन्तः त्याष्ट शाकपत्रैः ॥१॥
eceaeeeeeeeeeeeeeeeeeceae
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org