SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ | स्वात्मतां उप–सामीप्येन यान्ति-गच्छन्ति, तत्सहनाच्च भिक्षोः शून्यागारगतस्य नीराजितवारणस्येव शीतोष्णादिजनिता उप|सर्गाः सुसहा एव भवन्तीति भावः ॥ १६॥ पुनरप्युपदेशान्तरमाहउवणीयतरस्स ताइणो, भयमाणस्स विविकमासणं। सामाइयमाहु तस्स जं, जो अप्पाण भए ण दसए॥ उसिणोदगतत्तभोइणो,धम्मट्टियस्स मुणिस्सहीमतो। संसग्गि असाहुराइहिं,असमाहीउ तहागयस्सवि है। 18| उप-सामीप्येन नीतः-प्रापितो ज्ञानादावात्मा येन स तथा अतिशयेनोपनीत उपनीततरस्तस्य, तथा 'तायिनः' परात्मो18 पकारिणः त्रायिणो वा–सम्यक्पालकस्य, तथा 'भजमानस्य' सेवमानस्य 'विविक्तं' स्त्रीपशुपण्डकविवर्जितम् आस्यते स्थी-|| 18 यते यस्मिन्निति तदासनं-वसत्यादि, तस्यैवम्भूतस्य मुनेः 'सामायिकं समभावरूपं सामायिकादिचारित्रमाहुः सर्वज्ञाः, 'यद्' | यस्मात् ततश्चारित्रिणा प्राग्व्यवस्थितखभावेन भाव्यं, यश्चात्मानं 'भये' परिषहोपसर्गजनिते'न दर्शयेत्' तद्भीरुन भवेत् तस्य सामायिकमाहुरिति सम्बन्धनीयं ॥१७॥ किञ्च-मुनेः 'उष्णोदकतप्तभोजिन' त्रिदण्डोद्वत्तोष्णोदकभोजिनः, यदिवाउष्णं सन्न शीतीकुर्यादिति तप्तग्रहणं,तथा श्रुतचारित्राख्ये धर्मे स्थितस्य 'हीमतो'त्ति ही:-असंयम प्रति लज्जा तद्वतोऽसंयमजुगुप्सा|वत इत्यर्थः, तस्यैवम्भूतस्य मुने राजादिभिः सार्द्ध यः 'संसर्गः' सम्बन्धोऽसावसाधुः अनर्थोदयहेतुखात् 'तथागलस्यापि' | यथोक्तानुष्ठायिनोऽपि राजादिसंसर्गवशाद् 'असमाधिरेव' अपध्यानमेव स्यात्, न कदाचित् खाध्यायादिकं भवेदिति ॥१८॥ || परिहार्यदोषप्रदर्शनेन अधुनोपदेशाभिधित्सयाऽऽह ececececececerceeseeeeeeeeee 9200000000000000000000002020 JainEducation For Personal & Private Use Only mjainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy