________________
कुर्यात्, तथा आसनेऽपि व्यवस्थितोऽपि रागद्वेपरहित एव तिष्ठेत् एवं शयनेऽप्येकाक्येव 'समाहितः' धर्मादिध्यानयुक्तः 'स्यात्' भवेत्, एतदुक्तं भवति - सर्वास्वप्यवस्थासु चरणस्थानासनशयनरूपासु रागद्वेषविरहात् समाहित एव स्यादिति, तथा भिक्षणशीलो भिक्षुः उपधानं तपस्तत्र वीर्यं यस्य स उपधानवीर्यः - तपस्यनिगूहितबलवीर्य इत्यर्थः, तथा 'वारगुप्तः' सुपर्यालोचिताभिधायी 'अध्यात्मं' मनः तेन संवृतो भिक्षुर्भवेदिति ॥ १२ ॥ किञ्च -
| णो पीहेण यावपंगुणे, दारं सुन्नघरस्स संजए। पुट्ठे ण उदाहरे वयं, ण समुच्छे णो संथरे तणं ॥ १३ ॥ जत्थत्थमिए अणाउले, समविसमाई मुणीऽहियासए ।
चरगा अदुवावि भेरवा, अदुवा तत्थ सरीसिवा सिया ॥ १४ ॥
केनचिच्छयनादिनिमित्तेन शून्यगृहमाश्रितो भिक्षुः तस्य गृहस्य द्वारं कपाटादिना न स्थगयेनापि तच्चालयेत् यावत् 'न यावपंगुणे' ति नोद्घाटयेत्, तत्रस्थोऽन्यत्र वा केनचिद्धर्मादिकं मार्ग वा पृष्टः सन् सावद्यां वाचं 'नोदाहरेत्' न ब्रूयात्, आभिग्रहिको जिनकल्पिकादिर्निरवद्यामपि न ब्रूयात्, तथा 'न समुच्छिन्द्यात्' तृणानि कचवरं च प्रमार्जनेन नापनयेत, नापि शयनार्थी कश्चिदाभिग्राहिकः 'तृणादिकं संस्तरेत्' तृणैरपि संस्तारकं न कुर्यात्, किं पुनः कम्बलादिना ?, अन्यो वा शुषिरतृणं न संस्तरेदिति ॥ १३ ॥ तथा भिक्षुर्यत्रैवास्तमुपैति सविता तत्रैव कायोत्सर्गादिना तिष्ठतीति यत्रास्तमितः, तथाऽनाकुलः समुद्रव१ प्राक्तनोऽपिः शयनादिसमुच्चयाय अयं तूर्ध्वस्थानादिसमुच्चयाय ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org