________________
सूत्रकृताङ्गं | महयं पलिगोव जाणिया, जावि य वंदणपूयणा इहं। सुहमे सल्ले दुरुद्धरे, विउमंता पयहिज संथवं ॥ ११॥ || २ वैतालीशीलाका- एगे चरे(र) ठाणमासणे, सयणे एगे(ग)समाहिए सिया। भिक्खू उवहाणवीरिए,वइगुत्ते अज्झत्तसंवुडो१२३
याध्य चार्यायवृ
उद्देशः २ त्तियुतं
___ 'महान्तं' संसारिणां दुस्त्यजखान्महता वा संरम्भेण परिगोपणं परिगोपः द्रव्यतः पङ्कादिः भावतोऽभिष्वङ्गः तं 'ज्ञात्वा
स्वरूपतः तद्विपाकतो वा परिच्छिद्य याऽपि च प्रबजितस्य सतो राजादिभिः कायादिभिर्वन्दना वस्त्रपात्रादिभिश्च पूजना तां ॥६४॥ |च 'इह' असिन् लोके मौनीन्द्रे वा शासने व्यवस्थितेन कर्मोपशमजं फलमित्येवं परिज्ञायोत्सेको न विधेयः, किमिति ?, यतो 8
| गर्वात्मकमेतत्सूक्ष्मं शल्यं वर्त्तते, मूक्ष्मखाच 'दुरुद्धरं' दुःखेनोद्धर्तुं शक्यते, अतः 'विद्वान्' सदसद्विवेकज्ञस्तत्तावत् 'संस्तवं' || | परिचयमभिष्वङ्गं 'परिजह्यात्' परित्यजेदिति । नागार्जुनीयास्तु पठन्ति-"पलिमंथ महं वियाणिया, जाऽविय वंदणपूयणा | इहं । सुहुमं सल्लं दुरुद्धरं, तंपि जिणे एएण पंडिए ॥१॥" अस्य चायमर्थः-साधोः स्वाध्यायध्यानपरस्सैकान्तनिःस्पृहस्स। योऽपि चायं परैः वन्दनापूजनादिकः सत्कारः क्रियते असावपि सदनुष्ठानस्य सद्गतेर्वा महान् पलिमन्थो-विनः, आस्तां ताव-15 च्छब्दादिष्वभिष्वङ्गः, तमित्येवं परिज्ञाय तथा सूक्ष्मशल्यं दुरुद्धरं च अतस्तमपि 'जयेद्' अपनयेत् पण्डितः 'एतेन' वक्ष्यमाणे| नेति ॥ ११ ॥ 'एकः' असहायो द्रव्यत एकैल्लविहारी भावतो रागद्वेषरहितश्चरेत् , तथा 'स्थानं' कायोत्सगोंदिकम् एक एव |
3020302020009890000000000
१ आस्तां तावत् प्र• तं तावत् प्र० । २ पलिमन्थं ( विघ्नं ) महान्तं विज्ञाय याऽपिच वन्दनापूजनेह । सूक्ष्म शल्यं दुरुद्धरं, तदपि जयेदेवेन पंडितः॥१॥ | ३ प्राकृते खार्थे छप्रत्ययागमे एकाल इति जाते प्रसिद्धत्वादनुकरणमेतत् ।
Jain Education Internal anal
For Personal & Private Use Only
www.jainelibrary.org