________________
सूत्रकृताङ्गं बहुजननमनो धर्म इति स्थितं, तसिंश्च 'संवृतः समाहितः सन् 'नर' पुमान् 'सर्वार्थः बाह्याभ्यन्तरैर्धनधान्यकलत्रममखा-18 २ वैतालीशीलाङ्का- दिभिः 'अनिश्रितः' अप्रतिबद्धः सन् धर्म प्रकाशितवानित्युत्तरेण सह सम्बन्धः, निदर्शनमाह-हद इव खच्छाम्भसा भृतः याध्य. चायीय
सदा 'अनाविल.' अनेकमत्स्यादिजलचरसंक्रमेणाप्यनाकुलोऽकलुषो वा क्षान्त्यादिलक्षणं धर्म 'प्रादुरकार्षीत्' प्रकटं कृतवान् , उद्देशः २ त्तियुतं
यदिवा एवंविशिष्ट एव काश्यपं-तीर्थङ्करसंबन्धिनं धर्म प्रकाशयेत् , छान्दसखात् वर्तमाने भूतनिर्देश इति ॥७॥ स बहुजनन॥६३॥ | मने धर्मे व्यवस्थितो यादृक् धर्म प्रकाशयति तदर्शयितुमाह-यदिवोपदेशान्तरमेवाधिकृत्याह-'बहवे'इत्यादि, 'बहवः' अन
न्ताः 'प्राणा:दशविधप्राणभाक्वात्तदभेदोपचारात् प्राणिनः 'पृथग्' इति पृथिव्यादिभेदेन सूक्ष्मबादरपर्याप्तकापर्याप्तनरकगत्या| दिभेदेन वा संसारमाश्रिताः तेषां च पृथगाश्रितानामपि प्रत्येक समतां-दुःखद्वेषिवं सुखप्रियवं च 'समीक्ष्य' दृष्ट्वा, यदि-॥
वा-'समतां' माध्यस्थ्यमुपेक्ष्य(त्य) यो 'मौनीन्द्रपदमुपस्थितः' संयममाश्रितःस साधुः 'तन्त्र' अनेकभेदभिन्नप्राणिगणे दुःख* द्विषि सुखाभिलापिणि सति तदुपघाते कर्तव्ये विरतिम् अकार्षीत् कुर्याद्वेति, पापाड्डीनः-पापानुष्ठानात् दवीयान् पण्डित इति ||
॥८॥ अपिचधम्मस्स य पारए मुणी, आरंभस्स य अंतए ठिए।सोंयंति यणंममाइणो, णो लब्भंति णियं परिग्गहं ९७
॥६३॥ ॥ इहलोगदहावहं विऊ. परलोगे य दह दहावह विद्धंसणधम्ममेव तं इति विजं कोऽगारमावसे? ॥१०॥
धर्मस्य-श्रुतचारित्रभेदभिन्नस्य पारं गच्छतीति पारगः-सिद्धान्तपारगामी सम्यक्चारित्रानुष्ठायी वेति, चारित्रमधिकृत्याह
Vaca90SSESO
eceneceaeoeseeeeeeeeeeeserce
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org