________________
Se
सूत्रकृताङ्गं शीलाङ्काचार्यायवृ
त्तियुतं
॥६२॥
स्कन्दकशिष्यगणवत् 'समये संयमे 'रीयते तदुक्तमार्गेण गच्छतीत्यर्थः, पाठान्तरं वा 'समयाऽहियासए'त्ति समतया |
२ वैतालीसहत इति ॥ ५॥ पुनरप्युपदेशान्तरमाह-प्रज्ञायां समाप्तः प्रज्ञासमाप्त:-पटुप्रज्ञः, पाठान्तरं वा 'पण्हसमत्थे प्रश्नविषये | याध्य० प्रत्युत्तरदानसमर्थः 'सदा सर्वकालं जयेत् , जेयं कषायादिकमिति शेषः । तथा समया-समता तया धर्मम्-अहिंसादिलक्षणम् | उद्देशः २ 'उदाहरेत्' कथयेत् 'मुनिः'यतिः सूक्ष्मे तु-संयमे यत्कर्तव्यं तस्य 'अलूषकः' अविराधकः, तथा न हन्यमानो वा पूज्यमानो वा क्रुध्येन्नापि 'मानी' गर्वितः स्यात् 'माहणो' यतिरिति ॥ ६॥ अपिचबहुजणणमणमि संवुडो, सबटेहिं णरे अणिस्सिए । हरए व सया अणाविले, धम्म पादुरकासि कासवं ७ बहवे पाणा पुढो सिया, पत्तेयं समयं समीहिया ।जो मोंणपदं उवट्रिते, विरतिं तत्थ अकासि पंडिए॥॥॥
बहून् जनान् आत्मानं प्रति नामयति-प्रवीकरोति तैर्वा नम्यते स्तूयते बहजननमनो-धर्मः, स एव बहुभिर्जनैरात्मीयात्मी| याशयेन यथाऽभ्युपगमप्रशंसया स्तूयते-प्रशस्यते, कथम् ?, अत्र कथानकं राजगृहे नगरे श्रेणिको महाराजः,कदाचिदसौ चतु| विधबुध्ध्युपेतेन पुत्रण अभयकुमारेण सार्धमास्थानस्थितस्ताभिस्ताभिः कथाभिरासाञ्चके, तत्र कदाचिदेवम्भूता कथाऽभूत् , तद्यथा| इह लोके धार्मिकाः बहवः उताधार्मिका इति ?, तत्र समस्तपर्षदाभिहितम्-यथावाधार्मिका बहवो लोका धर्मं तु शतानामपि मध्ये कश्चिदेवैको विधत्ते, तदाकाभयकुमारेणोक्तं यथा प्रायशो लोकाः सर्व एव धार्मिकाः, यदि न निश्चयो भवतां परीक्षा
SasaseSS9eSA
॥६२॥
१ उवेहिया प्र०।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org