________________
यद्यपि तीर्थिकः कश्चित्तापसादिस्त्यक्तबाह्यगृहवासादिपरिग्रहत्वात् निष्किञ्चनतया नग्नः वक्त्राणाभावाच कृशः 'चरेत् स्वकीयप्रव्रज्यानुष्ठानं कुर्यात् , यद्यपि च षष्ठाष्टमदशमद्वादशादितपो विशेषं विधत्ते यावद् अन्तशो मासं स्थिखा 'भुड़े तथापि आन्तरकषायापरित्यागान मुच्यते इति दर्शयति-'या' तीर्थिक इह मायादिना मीयते, उपलक्षणार्थनात् कषायैर्युक्त इत्येवं परिच्छिद्यते, असौ 'गर्भाय' गर्भार्थमा-समन्तात् 'गन्ता' यास्यति 'अनन्तशो'निरवधिकं कालमिति, एतदुक्तं भवति–अकिञ्चनोऽपि तपोनिष्टप्तदेहोऽपि कषायापरित्यागानरकादिस्थानात् तिर्यगादिस्थानं गर्भाद्गर्भमनन्तमपि कालमग्निशर्मवत् संसारे | पर्यटतीति ॥९॥ यतो मिथ्यादृष्ट्युपदिष्टतपसाऽपि न दुर्गतिमार्गनिरोधो अतो मदुक्त एव मार्गे स्थेयमेतद्गर्भमुपदेशं दातुमाह| 'पुरिसो' इत्यादि, हे पुरुष ! येन 'पापेन कर्मणा' असदनुष्ठानरूपेण समुपलक्षितस्तत्रासकृत् प्रवृत्तखात् तसात् 'उपरम' नि| वर्त्तख, यतः पुरुषाणां जीवितं सुबहपि त्रिपल्योपमान्तं संयमजीवितं वा पल्योपमस्यान्तः–मध्ये वर्त्तते तदप्यूनां पूर्वकोटिमि| तियावत् , अथवा परि–समन्तात् अन्तोऽस्येति पर्यन्तं-सान्तमित्यर्थः, यच्चैवं तद्गतमेवावगन्तव्यं, तदेवं मनुष्याणां स्तोकं जीवितमवगम्य यावत्तन्न पर्येति तावद्धर्मानुष्ठानेन सफलं कर्त्तव्यं, ये पुनर्भोगस्नेहपके अवसन्ना-मना 'इह' मनुष्यभवे संसारे वा कामेषु-इच्छामदनरूपेषु 'मूञ्छिता' अध्युपपन्नाः ते नरा मोहं यान्ति-हिताहितप्राप्तिपरिहारे मुह्यन्ति, मोहनीय वा कर्म | चिन्वन्तीति संभाव्यते, एतदसंवृतानां-हिंसादिस्थानेभ्योऽनिवृत्तानामसंयतेन्द्रियाणां चेति ॥१०॥ एवं च स्थिते यद्विधेयं | तद्दर्शयितुमाह
eeeeeeeeeeeeeeeeeseces
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org