SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ चियुतं 8ये चापि 'बहुश्रुता:' शास्त्रार्थपारगाः तथा धार्मिका धर्माचरणशीलाः, तथा ब्राह्मणाः तथा 'भिक्षुका'भिक्षाटनशीला: २ वैतालीशीलाङ्का- | 'स्युः भवेयुः, तेऽप्याभिमुख्येन. 'णूम'न्ति कर्म माया वा तत्कृतैः असदनुष्ठानैः 'मूर्छिता' गृद्धाः 'तीव्रम् अत्यर्थ, अत्र || याध्य चाीयवृ- च छान्दसखादहुवचनं द्रष्टव्यं, 'ते' एवंभूताः 'कर्मभिः सद्वेद्यादिभिः 'कृत्यन्ते' छिद्यन्ते पीबन्त इतियावत् ॥ ७॥ साम्प्रतं उद्देशः १ ज्ञानदर्शनचारित्रमन्तरेण नापरो मोक्षमार्गोऽस्तीतित्रिकालविषयखात् सूत्रस्याऽऽगामितीर्थिकधर्मप्रतिषेधार्थमाह-'अथे' त्यधिकारा॥५६॥ न्तरे बहादेशे एकादेश इति, 'अथे'त्यनन्तरं एतच्च 'पश्य' कश्चित्तीर्थिको 'विवेक' परित्यागं परिग्रहस्स परिज्ञानं वा संसार| स्याऽऽश्रित्य उत्थितः प्रव्रज्योत्थानेन, स च सम्यक्परिज्ञानाभावादवितीर्णः संसारसमुद्रं तितीर्घः, केवलम् 'इह' संसारे प्रस्तावे वा शाश्वतखात् 'ध्रुवो' मोक्षस्तं तदुपायं वा संयम भाषत एव न पुनर्विधत्ते तत्परिज्ञानाभावादिति भावः, तन्मार्गे| प्रपन्नस्वमपि कथं ज्ञास्यसि 'आरम्' इहभवं कुतो वा 'परं' परलोकं यदिवा-आरमिति गृहस्थख, परमिति प्रव्रज्यापर्यायं, अथवाआरमिति संसारं परमिति मोक्षं, एवम्भूतश्चान्योऽप्युभयभ्रष्टः, 'वेहासित्ति अन्तराले उभयाभावतः स्वकृतैः कर्मभिः 18|| 'कृत्यते' पीड्यत इति ॥८॥ ननु च तीर्थिका अपि केचन निष्परिग्रहास्तथा तपसा निष्टप्तदेहाच, तत्कथं तेषां नो मोक्षावा प्तिरित्येतदाशङ्ख्याह| जइ वि य णिगणे किसे चरे,जइविय भुंजिय मासमंतसो। जे इह मायाइ मिजई,आगंता गब्भाय गंतसो || पुरिसोरम पावकम्मुणा,पलियंतं मणुयाण जीवियं । सन्ना इह काममुच्छिया,मोहंजंति नरा असंवुडा १० eeeeeeeeeeeeeeeeeeee dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy