SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ देवा-ज्योतिष्कसौधर्माद्याः, गन्धर्वराक्षसयोरुपलक्षणखादष्टप्रकारा व्यन्तरा गृह्यन्ते, तथा 'असुरा' दशप्रकारा भवनपतयः, ये चान्ये भूमिचराः सरीसृपाद्याः तिर्यश्चः, तथा 'राजान' चक्रवर्तिनो बलदेववासुदेवप्रभृतयः, तथा 'नरा' सामान्यमनुष्याः 'श्रेष्ठिन:' पुरमहत्तराः ब्राह्मणाश्चैते सर्वेऽपि वकीयानि स्थानानि दु:खिताः सन्तस्त्यजन्ति, यतः-सर्वेषामपि प्राणिनां प्राणपरित्यागे महदुःखं समुत्पद्यत इति ॥ ५॥ किञ्च-'कामर्हि' इत्यादि, 'कामैः' इच्छामदनरूपैस्तथा 'संस्तवैः' पूर्वापरभूतैः 'गृद्धा' अध्युपपन्नाः सन्तः 'कम्मसह'त्ति कर्मविपाकसहिष्णवः 'कालेन' कर्मविपाककालेन 'जन्तवः' प्राणिनो भवन्ति, इदमुक्तं भवति-भोगेप्सोर्विषयाऽऽसेवनेन तदुपशममिच्छत इहामुत्र च क्लेश एव केवलं, न पुनरुपशमावाप्तिः, तथाहि| "उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम् ॥१॥" नच तस्य मुमूर्षोः | कामैः संस्तवैश्च त्राणमस्तीति दर्शयति-यथा तालफलं 'बन्धनात्' वृन्तात् च्युतम् अत्राणमवश्यं पतति, एवमसावपि ||8|| खायुषः क्षये 'त्रुट्यति' जीवितात् च्यवत इति ॥ ६॥ अपिचजे यावि बहुस्सुए सिया,धम्मिय माहणभिक्खुए सियाअभिणूमकडे हिं मुच्छिए,तिवं ते कम्मेहिं किच्चती | अह पास विवेगमुट्ठिए,अवितिन्ने इह भासई धुवं । णाहिसि आरं कओ परं, वेहासे कम्मेहिं किञ्चती ॥८॥ न क्षतिः, तस्यापि वैतालीयप्रकरणगतत्वान्न प्राप्रतिज्ञाविरोधः, एवमन्यत्रापि विकल्पसमाहतेः सर्वजातियसांकर्याभ्युपगमे च नाद्यपादमात्रस्य तथा वतिः 0000000000000003800a Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy