________________
दव्वं निद्दावेओ देसणनाणतवसंजमा भावे । अहिगारो पुण भणिओ नाणे तवदंसणचरित्ते ॥४२॥
इह च गाथायां द्रव्यनिद्राभावसंबोधश्च दर्शितः, तत्राद्यन्तग्रहणेन भावनिद्राद्रव्यबोधयोस्तदन्तर्वर्तिनोर्ग्रहणं द्रष्टव्यं, तत्र द्रव्यनिद्रा निद्रावेदो, वेदनमनुभवः दर्शनावरणीयविशेषोदय इतियावत् , भावनिद्रा तु ज्ञानदर्शनचारित्रशून्यता । तत्र द्रव्यबोधो || द्रव्यनिद्रया सुप्तस्य बोधनं, भावे-भावविषये पुनर्बोधो दर्शनज्ञानचारित्रतपःसंयमा द्रष्टव्याः । इह च भावप्रबोधेनाधिकारः, स च गाथापश्चार्द्धन सुगमेन प्रदर्शित इति । अत्र च निद्राबोधयोर्द्रव्यभावभेदाच्चत्वारो भङ्गा योजनीया इति ॥ ४२ ॥ १॥ भगवानेव सर्वसंसारिणां सोपक्रमखादनियतमायुरुपदर्शयन्नाह–'डहराः' बाला एव केचन जीवितं त्यजन्ति, तथा वृद्धाश्च | गर्भस्था अपि, एतत्पश्यत यूयं, के ते?-'मानवा' मनुष्याः, तेषामेवोपदेशदानार्हत्वात् मानवग्रहणं, बढपायत्वादायुषः सवा
खप्यवस्थासु प्राणी प्राणॉस्त्यजतीत्युक्तं भवति, तथाहि-त्रिपल्योपमायुष्कस्यापि पर्याप्यनन्तरमन्तर्मुहूर्तेनैव कस्यचिन्मृत्युरुपतिष्ठ| तीति, अपि च-"गर्भस्थं जायमान" मित्यादि । अत्रैव दृष्टान्तमाह-यथा 'श्येन: पक्षिविशेषो 'वत्तेक' तित्तिरजातीय 'हरेत्' | व्यापादयेद्, एवं प्राणिनः प्राणान् मृत्युरपहरेत, उपक्रमकारणमायष्कमपक्रामेत, तदभावे वा आयुष्यक्षये 'व्यति' व्यव
च्छिद्यते जीवानां जीवितमिति शेषः ॥२॥ तथा|| मायाहिं पियाहिं लुप्पइ,नो सुलहा सुगई य पेच्चओ। एयाइं भयाइं पहिया, आरम्भा विरमेज सुवए ॥३॥|४|| 18 जमिणं जगती पुढो जगा,कम्मेहिं लुप्पंति पाणिणो।सयमेव कडेहिं गाहइ, णो तस्स मुच्चेज पुट्ठयं ॥४॥
802938000000002a92eoerce
Join Education International
For Personal & Private Use Only
www.jainelibrary.org