SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग शीलाङ्काचार्ययवृ तियुतं ॥ ५४ ॥ | डहरा बुढा य पासह गव्भत्था वि चयंति माणवा । सेणे जह वट्टयं हरे एवं आउखयंमि तुट्टई ॥२॥ तत्र भगवानादितीर्थकरो भरततिरस्कारागतसंवेगान् स्वपुत्रानुद्दिश्येदमाह, यदिवा – सुरासुरनरोरगतिरथः समुद्दिश्य प्रोवाच यथा - 'संबुध्यत्वं' यूयं ज्ञानदर्शनचारित्रलक्षणे धर्मे बोधं कुरुत, यतः पुनरेवंभूतोऽवसरो दुरापः, तथाहि — मानुषं जन्म तत्रापि कर्मभूमिः पुनरार्यदेशः सुकुलोत्पत्तिः सर्वेन्द्रियपाटवं श्रवणश्रद्धादिप्राप्तौ सत्यां स्वसंवित्यवष्टम्भेनाह - 'किं न बुध्यध्व' मिति, अवश्यमेवंविधसामग्र्यवाप्तौ सत्यां सकर्णेन तुच्छान् भोगान् परित्यज्य सद्धर्मे बोधो विधेय इति भावः तथाहि - " नि|र्वाणादिसुखप्रदे नरभवे जैनेन्द्रधर्मान्विते, लब्धे खल्पमचारु कामजसुखं नो सेवितुं युज्यते । वैडूर्यादिमहोपलौघनिचिते प्राप्तेऽपि रत्नाकरे, लातुं खल्पमदीप्तिकाचशकलं किं साम्प्रतं साम्प्रतम् १ || १ ||" अकृतधर्मचरणानां तु प्राणिनां 'संबोधिः' सम्यग्दर्शनज्ञानचारित्रावाप्तिलक्षणा 'प्रेत्य' परलोकगतानां खलुशब्दस्यावधारणार्थत्वात् सुदुर्लभैव, तथाहि - विषयप्रमादवशात् सकृत् धर्माचरणाद् भ्रष्टस्यानन्तमपि कालं संसारे पर्यटनमभिहितमिति । किंच - हुरित्यवधारणे, नैवातिक्रान्ता रात्रयः 'उपनमन्ति' पुनढौंकन्ते, न ह्यतिक्रान्तो यौवनादिकाल: पुनरावर्त्तत इतिभावः, तथाहि – “भवकोटीभिरसुलभं मानुष्यं प्राप्य कः प्रमादो मे ? । न च गतंमायुर्भूयः प्रत्येत्यपि देवराजस्य ॥ १ ॥ " 'नो' नैव संसारे 'सुलभं' सुप्रापं संयमप्रधानं जीवितं यदिवा — जीवितम् - आयुखुटितं सत् तदेव संधातुं न शक्यत इति वृत्तार्थः । संबोधश्च प्रसुप्तस्य सतो भवति, स्वापश्च निद्रोदये, निद्रासंबोधयोश्च नामादिचतुर्द्धा निक्षेपः, तत्र नामस्थापने अनादृत्य द्रव्यभावनिक्षेपं प्रतिपादयितुं निर्युक्तिकृदाह Jain Education International For Personal & Private Use Only २ वैताली - या० उद्देशः १ आयुषीऽनित्यता ॥ ५४ ॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy