SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग 8 व्वं च परसुमादी दंसणणाणतवसंजमा भावे । व्वं च दारुगादी भावे कम्मं वियालणियं ॥ ३७॥ रवैतालीशीलाङ्का- नामस्थापने क्षुण्णे द्रव्यविदारणं परश्वादि, भावविदारणं तु दर्शनज्ञानतपःसंयमाः, तेषामेव कर्मविदारणे सामर्थ्यमित्युक्तं 8 या उद्देशः चायीयवृ १ वैता० त्तियुतं भवति, विदारणीयं तु नामस्थापने अनादृत्य द्रव्यं दार्वादि, भावे पुनरष्टप्रकारं कर्मेति ॥ ३७॥ साम्प्रतं 'बेतालिय'मित्येतस्य || निरुक्तं दर्शयितुमाह निक्षपः ॥५३॥ वेयालियं इह देसियंति वेयालियं तओ होइ । वेयालियं तहा वित्तमत्थि तेणेव य णिबद्धं ॥ ३८॥ इहाध्ययनेऽनेकधा कर्मणां विदारणमभिहितमितिकृबैतदध्ययनं निरुक्तिवशाद्विदारकं ततो भवति, यदिवा-वैतालीयमित्यध्ययननाम, अत्रापि प्रवृत्तौ निमित्तं-वैतालीयं छन्दोविशेषरूपं वृत्तमस्ति, तेनैव च वृत्तेन निवद्धमित्यध्ययनमपि वैतालीयं, || तस्य चेदं लक्षणम्-वैतालीयं लंगनैधनाः षडयुक्पादेऽष्टौ समे च लः। न समोत्र परेण युज्यते नेतः षट् च निरन्तरा युजोः |॥१॥" ॥ ३८ ॥ साम्प्रतमध्ययनस्योपोद्घातं दर्शयितुमाहकामं तु सासयमिणं कहियं अट्ठावयंमि उसमेणं । अट्ठाणउतिसुयाणं सोऊणं तेवि पव्वइया ॥ ३९॥ ॥५३॥ कामशब्दोऽयमभ्युपगमे, तत्र यद्यपि सर्वोऽप्यागमः शाश्वतः तदन्तर्गतमध्ययनमपि तथापि भगवताऽऽदितीर्थाधिपेनोत्पन्न१ ओजे षण्मात्रा लंगन्ता युज्यष्टौ न युजि षद संततं ला न समः परेण गो वैतालीयम् (छन्दोऽनुशासने अ० ३-५३ ) तद्वैतालीयं छन्दः यत्र रगणलघुगुरुप्रान्ताः प्रथमतृतीययोः षट् द्वितीयचतुर्थयोरष्टी मात्राः, अत्र समसंख्यको लघुर्न परेण गुरुः कार्य., इतवाविषमपादयोः षट् ला निरन्तरा नेति वैतालीयार्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy