________________
सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं
॥५०॥
शृगालो जायते यः सपुरीपो दह्यते" तसात् स्थावरजङ्गमानां खकृतकर्मवशात् परस्परसंक्रमणाद्यनिवारितमिति । तथा 'अनन्तो |१समया० नित्यश्च लोकः' इति यदभिहितं, तत्रेदमभिधीयते-यदि खजात्यनुच्छेदेनास्य नित्यताभिधीयते ततः परिणामानित्यखममद-18
उद्देशः ४ भीष्टमेवाभ्युपगतं न काचित्क्षतिः, अथाप्रच्युतानुत्पन्नस्थिरैकस्वभावलेन नित्यखमभ्युपगम्यते तन्न घटते, तस्याध्यक्षबाधितखात् ,
लोकवादन हि क्षणभाविपर्यायानालिङ्गितं किञ्चिद्वस्तु प्रत्यक्षेणावसीयते, निष्पर्यायस्य च खपुष्पस्येवासद्रूपतैव स्यादिति । तथा शश्वद्भवनं
निरास कार्यद्रव्यस्याऽऽकाशात्मादेश्चाविनाशिवं यदुच्यते द्रव्यविशेषापेक्षया तदप्यसदेव, यतः सर्वमेव वस्तूत्पादव्ययध्रौव्ययुक्तखेन निर्विभागमेव प्रवर्तते, अन्यथा वियदरविन्दस्येव वस्तुखमेव हीयेतेति । तथा यदुक्तम्-'अन्तवाँल्लोकः सप्तद्वीपावच्छिन्नखा'दित्येतनिरन्तराः सुहृदः प्रत्येष्यन्ति, न प्रेक्षापूर्वकारिणः, तद्ग्राहकप्रमाणाभावादिति । तथा यदप्युक्तम्-'अपुत्रस्य न सन्ति |लोका'इत्यादीत्येतदपि बालभाषितं, तथाहि-किं पुत्रसत्तामात्रेणैव विशिष्टलोकावाप्तिरुत तत्कृतविशिष्टानुष्ठानात् १, तद्यदि सत्तामात्रेण तत इन्द्रमहंकामुकग वराहादिभिर्व्याप्ता लोका भवेयुः, तेषां पुत्रबहुखसंभवात् , अथानुष्ठानमाश्रीयते, तत्र पुत्रद्वये | सत्येकेन शोभनमनुष्ठितमपरेणाशोभनमिति तत्र का वार्ता, खकृतानुष्ठानं च निष्फलमापद्यतेत्येवं यत्किञ्चिदेतदिति । तथा 'वानो यक्षा' इत्यादि युक्तिविरोधिखादनाकर्णनीयमिति । यदपि चोक्तम्-'अपरिमाणं विजानाती'ति, तदपि न घटामियर्ति, यतः सत्यप्यपरिमितज्ञले यद्यसौ सर्वज्ञो न भवेत् ततो हेयोपादेयोपदेशदानविकलखानवासौ प्रेक्षापूर्वकारिभिराद्रियेत, तथाहि-तस्स ॥५०॥ कीटसंख्यापरिज्ञानमप्युपयोग्येव, यतो यथैतद्विषयेऽस्यापरिज्ञानमेवमन्यत्राप्या(पीत्या)शङ्कया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिन । १ अन्तरं-हृदयं, विचारशून्या इति तात्पर्यम् । २ कुकुर इति त्रिकाण्डशेषः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org