SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं लोगवायं णिसामिजा, इहमेगेसिमाहियं । विपरीयपन्नसंभूयं, अन्नउत्तं तयाणुयं ॥५॥ १समया० शीलाङ्का उद्देश:४ अणंते निइए लोए, सासए ण विणस्सती। अंतवं णिइए लोए, इति धीरोऽतिपासइ॥६॥ चायीयवृ लोकवादा त्तियुतं लोकानां-पाखण्डिनां पौराणिकानां वा वादो लोकवादः-यथाखमभिप्रायेणान्यथा वाऽभ्युपगमस्तं 'निशामयेत्' शृणु-18 & यात् जानीयादित्यर्थः, तदेव दर्शयति–'इह' असिन्संसारे 'एकेषां' केषाश्चिदिदम् 'आख्यातम्' अभ्युपगमः । तदेव ॥४९॥ 8| विशिनष्टि विपरीता-परमार्थादन्यथाभूता या प्रज्ञा तया संभूतं-समुत्पन्न, तत्त्वविपर्यस्तबुद्धिग्रथितमितियावत् , पुनरपि विशेष-18 यति-अन्यैः-अविवेकिभिर्यदुक्तं तदनुगं, यथावस्थितार्थविपरीतानुसारिभिर्यदुक्तं विपरीतार्थाभिधायितया तदनुगच्छतीत्यर्थः ||॥५॥ तमेव विपर्यस्तबुद्धिरचितं लोकवादं दर्शयितुमाह-नासान्तोऽस्तीत्यनन्तः, न निरन्वयनाशेन नश्यतीत्युक्तं भवतीति, तथाहि-यो यादृगिह भवे स तादृगेव परभवेऽप्युत्पद्यते, पुरुषः पुरुष एवाङ्गना अङ्गनैवेत्यादि, यदिवा 'अनन्तः' अपरिमितो निर-1 वधिक इतियावत् , तथा 'नित्य' इति अप्रच्युतानुत्पन्नस्थिरैकस्वभावो लोक इति, तथा शश्वद्भवतीति शाश्वतो घणुकादिकार्यद्रव्यापेक्षयाऽशश्वद्भवन्नपि न कारणद्रव्यं परमाणुलं परित्यजतीति तथा न विनश्यतीति दिगात्माकाशाद्यपेक्षया । तथान्तोऽ| स्थास्तीत्यन्तवान् लोकः, 'सप्तद्वीपा वसुन्धरति परिमाणोक्तेः, स च तादृपरिमाणो नित्य इत्येवं 'धीरः कश्चित्साहसिकोऽन्य- ॥४९॥ थाभूतार्थप्रतिपादनात् व्यासादिरिवाति पश्यतीत्यतिपश्यति । तदेवंभूतमनेकभेदभिन्न लोकवादं निशामयेदिति प्रकृतेन सम्बन्धः।। तथा 'अपुत्रस्य न सन्ति लोका, ब्राह्मणा देवाः, श्वानो यक्षा, गोभिहतस्स गोतस्य वा न सन्ति लोका'इत्येवमादिकं नियुक्तिकं लोकवादं निशामयेदिति ॥ ६॥ किंच Eeeeeeeeeeeeeeeeeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy