________________
X
OANASAYSAGARK*
यानि बादरपृथिवीकाये 'विधानानि भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि, अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानां, यत एकपर्याप्तकाश्रयेणासंख्येया अपर्याप्तका भवन्ति, सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विविधा एव, किन्तु अपर्याप्तकनिश्रया पर्याप्तकाः समुपद्यन्ते, यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः। पर्याप्तिस्तु 'आहारसरीरिन्दियऊसासवओमणोऽहिनिबत्ती । होति जतो दलियाओ करणं पइ सा उ पज्जत्ती ॥ १ ॥' जन्तुरुत्सद्यमानः पुद्गलोपादानेन करणं निवर्तयति तेन च करणविशेषेणाहारमवगृह्य पृथग खलरसादिभावेन परिणति नयति स तादृकरणविशेष आहारपर्याप्तिशब्देनोच्यते, एवं शेषपर्याप्तयोऽपि वाच्याः, तत्रैकेन्द्रियाणामाहारशरीरेन्द्रियोच्छासाभिधानाश्चतस्रो भवन्ति, एताश्चान्तर्मुहूर्तेन जन्तुरादत्ते, अनाप्तपर्याप्तिरपर्याप्तकोऽवाप्तपर्याप्तिस्तु पर्याप्तक इति, अत्र च पृथिव्येव कायो येषामिति विग्रहः ॥ यथा सूक्ष्मबादरादयो भेदाः सिद्ध्यन्ति तथा प्रसिद्धभेदेनोदाहरणेन दर्शयितुमाहरुक्खाणं गुच्छाणं गुम्माण लयाण वल्लिवलयाणं । जह दीसह नाणत्तं पुढवीकाए तहा जाण ॥ ८॥
यथा वनस्पतेवृक्षादिभेदेन स्पष्टं नानात्वमुपलभ्यते, तथा कृथिवीकायिकेऽपि जानीहि, तत्र वृक्षाः-चूतादयो गुच्छा-31 वृन्ताकीसलकीकास्यादयः, गुल्मानि-नवमालिकाकोरण्टकादीनि, लताः-पुन्नागाशोकलताद्याः, क्ल्या-त्रपुषीवालुङ्कीकोशातक्याद्याः, क्लयानि केतकीकदल्यादीनि ॥ पुनरपि कनसतिभेददृष्टान्तेन पृथिव्या भेदमाह
१ आहाः शरीरमिन्द्रियाणि उच्छासो क्वः मनः (एषां) अभिनिर्वृत्तिः । भवति यतो दलिकात करणं प्रति सैव पर्याप्तिः ॥ १॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org