________________
श्रीआचाराङ्गवृत्तिः
अध्ययनं१ उद्देशकः२
(शी०)
PAISAKHAPIROSRASARA
नामंठवणापुढवी व्वपुढवी य भावपुढवी य । एसो खलु पुढवीए निक्खेवो चरविहो होइ ॥ ६९॥ स्पष्टा, नामस्थापने क्षुण्णत्वादनादृत्याह| व्वं सरीरभविओ भावेण य होइ पुढविजीवो उ । जो पुढविनामगोयं कम्मं वेएइ सो जीवो॥७॥
द्रव्यपृथिवी आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु पृथिवीपदार्थज्ञस्य शरीरं जीवापेतं तथा पृथिवीपदार्थज्ञत्वेन भव्यो-बालादिस्ताभ्यां विनिर्मुक्तो द्रव्यपृथिवीजीवः-एकभविको बद्धायुष्कोऽभिमु-| खनामगोत्रश्च, भावपृथिवीजीवः पुनर्यः पृथिवीनामादिकर्मोदीर्ण वेदयति । गतं निक्षेपद्वारं, साम्प्रतं प्ररूपणाद्वारम्
दुविहा य पुढविजीवा सुहुमा तह बायरा य लोगंमि । सुहमा य सव्वलोए दो चेव य बायरविहाणा ॥७१॥ __ पृथिवीजीवा द्विविधाः-सूक्ष्मा बादराश्च, सूक्ष्मनामकर्मोदयात् सूक्ष्माः, बादरनामकर्मोदयात्तु बादराः, कर्मोदयजनिते एवैषां सूक्ष्मवादरत्वे न त्वापेक्षिके बदरामलकयोरिव ॥ तत्र सूक्ष्माः समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत् सर्वलोकव्यापिनः, बादरास्तु मूलभेदाद्विविधा इत्याहदुविहा बायरपुढवी समासओ सण्हपुढवि खरपुढवी । सण्हा य पंचवण्णा अवरा छत्तीसइविहाणा ॥७२॥
'समासतः' संक्षेपाद्विविधा बादरपृथिवी-श्लक्ष्णबादरपृथिवी खरबादरपृथिवी च, तत्र श्लक्ष्णबादरपृथिवी कृष्णनीललोहितपीतशुक्लभेदात्सञ्चधा, इह च गुणभेदाद्गुणिभेदोऽभ्युपगन्तव्यः, खरबादरपृथिव्यास्त्वन्येऽपि षट्त्रिंशद्विशेषभेदाः सम्भवन्तीति ॥ तानाह
पृथिवी सक्ष्मवादरत्वे न त्याप इत्याह-
सहा य पंचवणाच, तत्र लक्ष्णवात्रिंशद्विशेषभेदा
॥२८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org