________________
श्रीआचारावृत्तिः (शी०) ॥२५९॥
RSA
SHAHAHAHAHAHAHA
विमो०८ अथाष्टमं विमोक्षाध्ययनम् (सप्तमं व्युच्छिन्नम्)
उद्देशकः१ उक्तं षष्ठमध्ययनं, अथ सप्तमाष्टमाध्ययनमारभ्यते, अधुना सप्तमाध्ययनस्य महापरिज्ञाख्यस्यावसरः, तच्च व्यवच्छिनमितिकृत्वाऽतिलकधाष्टमस्य सम्बन्धो वाच्यः, स चायम्-इहानन्तराध्ययने निजकर्मशरीरोपकरणगौरवत्रिकोपसर्गसन्मानविधूननेन निःसङ्गताऽभिहिता, सा चैवं साफल्यमनुभवति यद्यन्तकालेऽपि सम्यग्निर्याणं स्यादित्यतः सम्यग्निर्याणप्रतिपादनायेदमारभ्यते, यदिवा निःसङ्गविहारिणा नानाविधाः परीषहोपसर्गाः सोढव्या इत्येतत्प्रतिपादितं, तत्र मारणान्तिकोपसर्गनिपाते सति अदीनमनस्केन सम्यग्निर्याणमेव विधेयमित्यस्यार्थस्य प्रतिपादनायेदमारभ्यते इत्यनेन स-18 म्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमद्वारायातोऽर्थाधिकारो द्वेधा, तत्रा प्यध्ययनार्थाधिकारः प्रागभिहितः, उद्देशार्थाधिकारं तु नियुक्तिकारो बिभणिपुराहअसमणुन्नस्स विमुक्खो पढमे बिइए अकप्पियविमुक्खो। पडिसेहणा य रुट्ठस्स चेव सम्भावकहणा य ॥२५३॥ तइयंमि अंगचिट्ठाभासिय आसंकिए य कहणा य । सेसेसु अहीगारो उवगरणसरीरमुक्खेसु ॥२५४ ॥ उद्देसंमि चउत्थे वेहाणसगिद्धपिट्टमरणं च । पंचमए गेलन्नं भत्तपरिन्ना य बोद्धव्वा ॥ २५५ ॥
॥२५९॥ छट्ठमि उ एगत्तं इंगिणिमरणं च होइ बोद्धव्वं । सत्तमए पडिमाओ पायवगमणं च नायव्वं ॥ २५६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org