SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २४२ ॥ मत्थे उप्पन्ने उवसग्गे सहइ खमइ तितिक्खइ अहियासेइ, तंजहा - जक्खाइट्ठे अयं पुरिसे १, उम्मायपत्ते अयं पुरिसे २, दित्तचित्ते अयं पुरिसे ३, ममं च णं तब्भववेअणीयाणि कम्माणि उदिन्नाणि भवंति - जन्नं एस पुरिसे आउसइ बंधइ तिप्पइ पिट्टइ परितावेइ ४, ममं च णं सम्म सहमाणस्स जाव अहियासेमा णस्स एगंतसो कम्मणिज्जरा हवइ ५ । पंचहिं ठाणेहिं केवली उदिन्ने परीसहे उवसन्गे जाव अहियासेज्जा, जाव ममं च णं अहिया सेमाणस्स बहवे छउमत्था समणा निग्गंथा उदिन्ने परीसहोवसग्गे सम्मं सहिस्संति जाव अहियासिस्संति" इत्यादि, परीषहाञ्चानुकूलप्रतिकूलतया भिन्ना इत्येतद्दर्शयितुमाह - एकतरान् - अनुकूलान् अन्यतरान् - प्रतिकूलान् परीषहानुदीर्णानभिज्ञाय सम्यक्तितिक्षमाणः परिव्रजेत् यदिवाऽन्यथा परीपहाणां द्वैविध्यमित्याह-ये च परीषहाः सत्कारपुरस्कारादयः साधोर्हारिणो-मन आह्लादकारिणो ये तु प्रतिकूलतया अहारिणो - मनसोऽनिष्टा, यदिवा हीरूपाः - याचनाऽचेलादयः, अहीमनसश्च - अलज्जाकारिणः शीतोष्णादयः इत्येतान् द्विरूपानपि परीषहान् सम्यक् तितिक्षमाणः परिव्रजेदिति ॥ किं च Jain Education International चिच्चा सव्वं वित्तियं फासे समियदंसणे, एए भो णगिणा वृत्ता जे लोगंसि अणागणधम्मणो आणाए मामगं धम्मं एस उत्तरवाए इह माणवाणं वियाहिए, इत्थो - वर तं झोसमा आयाणिजं परिन्नाय परियाएण विगिंचइ, इह एगेसिं एगचरिया होइ तत्थियरा इयरेहिं कुलेहिं सुद्धेसणाए सव्वेसणाए से मेहावी परिव्वए सुडिंभ For Personal & Private Use Only धुता० ६ उदेशकः २ ॥ २४२ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy