________________
त्वभावना भावयन्नत्र मौदर्ये संतिष्ठत इत्युत्तरसूत्रेण सम्बन्धः, इयमेव क्रिया अनन्तरसूत्रेष्वपि लगयितव्येति, किं च"सर्वतः' द्रव्यतो भावतश्च मुण्डो 'रीयमाणः संयमानुष्ठाने गच्छन्, किम्भूत इत्याह-यः 'अचेलः' अल्पचेलो जिनकल्पिको वा 'पर्युषितः संयमे उद्युक्तविहारी अन्तप्रान्तभोजी, तदपि न प्रकामतयेत्याह- 'संचिक्खइ' संतिष्ठते अवमौदर्ये । न्यूनोदरतायां वर्त्तमानः सन् कदाचित्प्रत्यनीकतया ग्रामंकण्टकैस्तुद्येतेत्येतद्दर्शयितुमाह - 'स' मुनिर्वाग्भिराक्रुष्टो वा दण्डादिभिर्हतो वा लुञ्चितो वा केशोत्पाटनतः पूर्वकृतकर्म्मपरिणत्युदयादेतदवगच्छन् सम्यक्तितिक्षमाणः परिव्रजेदिति, एतच्च भावयेत्, तद्यथा - "पावाणं च खलु भो कडाणं कम्माणं पुबिदुच्चिन्नाणं दुप्पडिक्कंताणं वेदयित्ता मुक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता" इत्यादि । कथं पुनर्वाग्भिराक्रुश्यत इत्याह- 'पलिअं ति कर्म्म जुगुप्सितमनुष्ठानं | तेन पूर्वाचरितेन कुविन्दादिना प्रकथ्य जुगुप्स्यते, तद्यथा - भो कोलिक ! प्रत्रजित! त्वमपि मया सार्द्धमेवं जल्पसीति, | अथवा जकारचकारादिभिरपरैः प्रकारैः प्रकथ्य निन्दां विधत्ते, एभिर्वा वक्ष्यमाणैः प्रकारैरित्याह – 'अतथ्यैः' वितथैरसद्भूतैः शब्दैश्चौरस्त्वं पारदारिक इत्येवमादिकैः स्पर्शेश्व असद्भूतैः साधोः कर्त्तुमयुक्तैः करचरणच्छेदादिभिः स्वकृतादृष्ट| फलमित्येतत् 'सङ्ख्याय' ज्ञात्वा तितिक्षमाणः प्रव्रजेदिति, यदिवा एतत् सङ्ख्याय, तद्यथा - "पंचहिं ठाणेहिं छउ -
१ पापानां च खलु भोः कृतानां कर्मणां पूर्व दुचीर्णानां दुष्पराक्रान्तानां वेदयित्वा मोक्षः, नास्त्यवेदयित्वा तपसा वा क्षपयित्वा २ पञ्चभिः स्थानैश्छद्मस्थ | उत्पन्नानुपसर्गान् सहते क्षमते तितिक्षते अध्यासयति, तयथा-यक्षाविष्टोऽयं पुरुषः, उन्मादप्राप्तोऽयं पुरुषः, दृप्तचित्तोऽयं पुरुषः मम च तद्भव वेदनीयानि कर्माण्युदीर्णानि भवन्ति यदेष पुरुष आक्रोशति बध्नाति तेपते विध्यति परितापयति, मम च सम्यक् समानस्य यावदध्यासीनस्यैकान्ततः कर्मनिर्जरा भवति । पञ्चभिः स्थानैः केवली उदीर्णान् परीषद्दानुपसर्गात् यावदध्यासयेत् यावत् ममाध्यासयतः बहवश्छद्मस्थाः श्रमणा निर्मन्था उदीर्णान् परीवहोपसर्गान् सम्यक् सहिष्यन्ते यावद् अध्यासिध्यन्ते.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org