________________
धुता०६
उद्देशकार
श्रीआचा
दुवा पकत्थ अतहेहिं सद्दफासेहिं इय संखाए एगयरे अन्नयरे अभिन्नाय तितिक्खरामवृत्तिः
माणे परिव्वए जे य हिरी जे य अहिरीमाणा (सू० १८३) (शी०)
'अर्थ' अनन्तरमेके विशुद्धपरिणामतया आसन्नापवर्गतया 'धर्म' श्रुतचारित्राख्यं 'आदाय' गृहीत्वा वस्त्रपतनहा॥२४१॥
दिधर्मोपकरणसमन्विता धर्मकरणेषु प्रणिहिताः परीषहसहिष्णवः सर्वज्ञोपदिष्टं धर्म चरेयुरिति । अत्र च पूर्वाणि प्रमादसूत्राण्यप्रमादाभिप्रायेण पठितव्यानीति, उक्तं च-“यत्र प्रमादेन तिरोऽप्रमादः, स्याद्वाऽपि यत्नेन पुनःप्रमादः। विपर्ययेणापि पठन्ति तत्र, सूत्राण्यधीकारवशाद्विधिज्ञाः॥१॥"। किम्भूताः पुनर्धर्म चरेयुरित्याह-कामेषु मातापित्रादिके वा लोके न प्रलीयमाना अप्रलीयमानाः-अनभिषक्ता धर्मचरणे 'दृढाः' तपःसंयमादौ द्रढिमानमालम्बमाना धर्मं चरन्तीति, किं च-सर्वां 'गृद्धिं' भोगका दुःखरूपतया ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परित्यजेत् ।
तत्परित्यागे गुणमाह-एष' इति कामपिपासापरित्यागी प्रकर्षेण नतः-प्रहः संयमे कर्मधुननायां वा महामुनिर्भवति हनापर इति । किं च–'अतिगत्य' अत्येत्यातिक्रम्य 'सर्वतः सर्वैः प्रकारैः 'सङ्गं सम्बन्धं पुत्रकलत्रादिजनितं कामानु
षङ्गं वा, किं भावयेदित्याह-न मम किमप्यस्तीति यत्संसारे पतत आलम्बनाय स्यादिति, तदभावाच्च 'इति' उक्तक्रमेणकोऽहमस्मिन्-संसारोदरे, न चाहमन्यस्य कस्यचिदिति । एतद्भावनाभावितश्च यत्कुर्यात्तदाह-'अत्र' अस्मिन् मौनीन्द्रे प्रवचने विरतः सन् सावद्यानुष्ठानाद्दशविधचक्रवालसामाचार्या यतमानः, कोऽसौ?–'अनगारः' प्रव्रजितः, एक
A-CRACKCANCCCCA
ITE वा लोके न प्रलीयमाना गद्धि भोगकाङ्क्षा दुःखरूपतया नतः प्रहः संयमे ।
|॥२४१॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org