SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ १८७ ॥ किमेभिः पक्षपातवचोभिः ?, विमर्शामः स्वत एव धर्म्म परीक्षामहे तीर्थिकानित्यभिधाय राजानुमत्या 'सकुण्डलं वा वदनं न वत्ति, अयं गाथापादो नगरमध्ये आललम्बे, सम्पूर्णा तु गाथा भाण्डागारिता, नगर्यां चोद्धुष्टं, यथा-य एनं गाथापादं पूरयिष्यति तस्य राजा यथेप्सितं दानं दास्यति तद्भक्तश्च भविष्यतीति, तं च गाथापादं सर्वेऽपि गृहीत्वा प्रावादुका निर्जग्मुः पुनश्च सप्तमेऽहनि राजानमास्थानस्थमुपस्थिताः, तत्रादावेव परिव्राड् ब्रवीति — भिक्खं पविट्टेण मएज दिनं, पमयामुहं कमलविसालनेत्तं । वक्खत्तचित्तेण न सुट्टु नायं, सकुंडलं वा वयणं न वन्ति ॥ २२८ ॥ सुगमं, नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्तं न पुनर्वीतरागतेति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्द्धाटितः । पुनस्तापसः पठति Jain Education International फलोदणं मि गिहं पविट्ठो, तत्थासणत्था पमया मि दिट्ठा । वखित्तचित्तेण न सुठु नायं, सकुंडलं वा वयणं न वत्ति ।। २२९ । सुगमं पूर्ववत् । तदनन्तरं शौद्धोदनिशिष्यक आह— मालाविहारंमि मएज दिट्ठा, उवासिया कंचणभूसियंगी । वक्खत्तचित्रोण न सु नायं, सकुंडलं वा वयणं न वत्ति ॥ २३० ॥ For Personal & Private Use Only सम्य० ४ उद्देशकः २ ॥ १८७ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy