________________
श्रीआचाराङ्गवृत्तिः (शी० )
॥ १८७ ॥
किमेभिः पक्षपातवचोभिः ?, विमर्शामः स्वत एव धर्म्म परीक्षामहे तीर्थिकानित्यभिधाय राजानुमत्या 'सकुण्डलं वा वदनं न वत्ति, अयं गाथापादो नगरमध्ये आललम्बे, सम्पूर्णा तु गाथा भाण्डागारिता, नगर्यां चोद्धुष्टं, यथा-य एनं गाथापादं पूरयिष्यति तस्य राजा यथेप्सितं दानं दास्यति तद्भक्तश्च भविष्यतीति, तं च गाथापादं सर्वेऽपि गृहीत्वा प्रावादुका निर्जग्मुः पुनश्च सप्तमेऽहनि राजानमास्थानस्थमुपस्थिताः, तत्रादावेव परिव्राड् ब्रवीति —
भिक्खं पविट्टेण मएज दिनं, पमयामुहं कमलविसालनेत्तं । वक्खत्तचित्तेण न सुट्टु नायं, सकुंडलं वा वयणं न वन्ति ॥ २२८ ॥
सुगमं, नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्तं न पुनर्वीतरागतेति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्द्धाटितः । पुनस्तापसः पठति
Jain Education International
फलोदणं मि गिहं पविट्ठो, तत्थासणत्था पमया मि दिट्ठा । वखित्तचित्तेण न सुठु नायं, सकुंडलं वा वयणं न वत्ति ।। २२९ ।
सुगमं पूर्ववत् । तदनन्तरं शौद्धोदनिशिष्यक आह—
मालाविहारंमि मएज दिट्ठा, उवासिया कंचणभूसियंगी । वक्खत्तचित्रोण न सु नायं, सकुंडलं वा वयणं न वत्ति ॥ २३० ॥
For Personal & Private Use Only
सम्य० ४
उद्देशकः २
॥ १८७ ॥
www.jainelibrary.org