SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ | शीतो०३ उद्देशका १ श्रीआचा वुच्चइ?, गोयमा! देवा दुविहा-पुव्वोववण्णगा य पच्छोववण्णगा य । तत्थ णं जे ते पुब्बोववण्णगा ते णं अविसुद्धराङ्गवृत्तिः नवण्णयरा, जे णं पच्छोववण्णगा ते णं विसुद्धवण्णयरा” एवं लेश्याद्यपीति, च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा(शी०) "माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथुश्चार |तिश्च ॥१॥" यतश्चैवमतः सर्व जरामृत्युवशोपनीतमभिसमीक्ष्य किं कुर्यादित्याह॥१५५॥ पासिय आउरपाणे अप्पमत्तो परिव्वए, मंता य मइम, पास आरंभजं दुक्खमिणंति णचा, माई पमाई पुण एइ गब्भं, उवेहमाणो सदरूवेसु उज्जू माराभिसंकी मरणा पमुच्चई, अप्पमत्तो कामेहिं, उवरओ पावकम्मेहि, वीरे आयगुत्ते खेयन्ने, जे पज्जवजायसत्थस्स खेयण्णे से असत्थस्स खेयन्ने, जे असत्थस्स खेयपणे से पज्जवजायसत्थस्स खेयन्ने, अकम्मस्स ववहारो न विज्जइ, कम्मुणा उवाही जायइ, कम्मं च पडि लेहाए (सू० १०९) स हि भावजागरस्तैस्तैर्भावस्वापजनितैः शारीरमानसैदःखैरातुरान्-किंकर्त्तव्यतामूढान् दुःखसागरावगाढान् प्राणानभेदोपचारात् प्राणिनो 'दृष्ट्वा ज्ञात्वाऽप्रमत्तः परिव्रजेद्-उद्युक्तः सन् संयमानुष्ठानं विदध्यात् । अपि च-'मंता' इ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy