SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ तेणेव य पुट्टो नो मामयमोऽत्रैव प्रतिपाद्यते, क्षपकायानिक्षेपं निर्दिदिक्षुराहतोड निक्खेवो ॥ २०० श्रीआचाराङ्गवृत्तिः (शी०) ॥१४९॥ *BARAANHUSISAAR PASSAR तेणेव य पुट्ठो नो झंझाए' ३, चतुर्थोद्देशके त्वयमधिकारो, यथा-कपायाणां वमनं कार्य, पापस्य च कर्मणो विरतिः, शीतो०३ 'विदुषो' विदितवेद्यस्य संयमोऽत्रैव प्रतिपाद्यते, क्षपकश्रेणिप्रक्रमात् केवलं भवोपग्राहिक्षयान्मोक्षश्चेति गाथाद्वयार्थः॥ नामनिष्पन्ने तु निक्षेपे शीतोष्णीयमध्ययनमतः शीतोष्णयोनिक्षेपं निर्दिदिक्षुराह उद्देशकः१ नाम ठवणा सीयं दव्वे भावे य होइ नायव्वं । एमेव य उण्हस्सवि चउब्विहो होइ निक्खेवो ॥ २०॥ द्र सुगमा। तत्र नामस्थापने अनादृत्य द्रव्यशीतोष्णे दर्शयितुमाहदब्वे सीयलदव्वं दव्युहं चेव उण्हदव्वं तु । भावे उ पुग्गलगुणो जीवस्स गुणो अणेगविहो ॥ २०१॥ ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यशीतं शीतगुणोपेतं गुणगुणिनोरभेदात् शीतकारणं वा यद्रव्यं द्रव्यप्राधान्याच्छीतलद्रव्यमेव द्रव्यशीतं-हिमतुषारकरकादि, एवं द्रव्योष्णमपीति । भावतस्तु द्वेधा-पुद्गलाश्रितं जीवाश्रितं च, गाथाशकलेनाचष्टे-तत्र पुद्गलाश्रितं भावशीतं पुद्गलस्य शीतो गुणो गुणस्य प्राधान्यविवक्षयेति, एवं भावोष्णमपि, जीवस्य तु शीतोष्णरूपोऽनेकविधो गुणः, तद्यथा-औदयिकादयः षडू भावाः, तत्रौदयिकः कर्मोदयाविर्भूतनारकादिभवकषायोसत्तिलक्षणः उष्णः, औपशमिकः कर्मोपशमावाप्तसम्यक्त्वविरतिरूपः शीतः, क्षायिकोऽपि शीत एव, क्षायिकसम्यक्त्वचारित्रादिरूपत्वाद्, अथवाऽशेषकर्मदाहान्यथानुपपत्तेरुष्णः, शेषा अपि विवक्षातो द्विरूपा अपीति ॥ अस्य च जीवभावगुणस्य शीतोष्णविवेकं स्वत एव नियुक्तिकारःप्रचिकटयिषुराह ॥ १४९॥ सीयं परीसहपमायुवसमविरई सुहं चउण्हं तु । परीसहतवुजमकसाय सोगाहियारई दुक्खं ॥२०२॥ दारं । Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy