________________
CASSASSAMAGRAAS
प्युपस्थितेऽपि दानावसरे न ददातीतिकृत्वा न कुप्येत्' न क्रोधवशगो भूयाद्, भावनीयं च-ममैवैषा कर्मपरिणति-18 रित्यलाभोदयोऽयम्, अनेन चालाभेन कर्मक्षयायोद्यतस्य मे तत्क्षपणसमर्थ तपो भावीति न किश्चित्तूयते, अथापि कथञ्चित् स्तोकं प्रान्तं वा लभेत तदपि न निन्देदित्याह-थोवं' इत्यादि, 'स्तोकम्' अपर्याप्तं 'लढुं' लब्धा न निन्देहातारं दत्तं वा, तथाहि-कतिचित्सिक्थानयने ब्रवीति-सिद्ध ओदनो भिक्षामानय लवणाहारो वा अस्माकं नास्तीत्यन्नं ददस्वेत्येवं अत्युद्वत्तच्छात्रवन्न विदध्यात् । किं च-पडिसेहिओ' इत्यादि, 'प्रतिषिद्धः' अदित्सितस्तस्मादेव प्रदेशात् 'परिणमेत्' निवर्त्तत, क्षणमपि न तिष्ठेन्न दौर्मनस्यं विदध्यान्न रुण्टन्नपगच्छेत् न तां सीमन्तिनीमपवदेद्-धिक्ते गृहवासमिति, उक्तं च-"दिट्ठाऽसि कसेरुमई ! अणुभूयासि कसेरुमइ!। पीयं चिय ते पाणिययं वरि तुह नाम न दंसणं ॥१॥" इत्यादि । पठ्यते च-पडिलाभिओ परिणमेजा" प्रतिलाभितः-प्राप्तभिक्षादिलाभः सन् परिणमेत्, नोच्चावचालापैः तत्रैव संस्तवं विदध्याद्, वैतालिकवद्दातारं नोत्प्रासयेदिति । उपसंहरन्नाह-एयं' इत्यादि, 'एतत् प्रव्रज्यानिर्वेदरूपं अदानाकोपनं स्तोकाजुगुप्सनं प्रतिषिद्धनिवर्त्तनं मुनेरिदं मौनं-मुनिभिर्मुमुक्षुभिराचरितं त्वमप्यवाप्तानेकभवकोटिदुराप-18 संयमः सन् 'समनुवासयेः' सम्यग् विधत्स्वानुपालयेति विनेयोपदेश आत्मानुशासनं वा । इतिः परिसमाप्तौ, ब्रवीमि पूर्ववत् ॥ लोकविजयाध्ययनचतुर्थोद्देशकटीका समाप्ता ॥
१ दृष्टाऽसि उदारमते! अनुभूताऽसि उदारमते ।। पीतमेव ते पानीयं वरं तव नाम न दर्शम् ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org