SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥१०॥ तदुक्तम्-"तित्थयरो चउणाणी सुरमहिओ सिज्झियब्वयधुवंमि । अणिमूहियबलविरिओ सव्वत्थामेसु उज्जमइ ॥१॥ अध्ययनं १ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होति न उजमियब्वं सपच्चवायंमि माणुस्से ॥२॥"॥ साम्प्रतमुद्देशार्थाधिकारः शस्त्रपरिज्ञाया अयम् 8 उद्देशकः१ जीवो छक्कायपरुवणा य तेसिं वहे य बंधोत्ति । विरईए अहिगारो सत्थपरिणाएँ णायब्वो ॥ ३५ ॥ तत्र प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रतिपाद्यं, शेषेषु तु षट्सु विशेषेण पृथिवीकायाद्यस्तित्वमिति, सर्वेषां चावसाने बन्धविरतिप्रतिपादनमिति, एतच्चान्ते उपात्तत्वात्प्रत्येकमुद्देशार्थेषु योजनीय, प्रथमोद्देशके जीवस्तद्वधे बन्धो विर|तिश्चेत्येवमिति ॥ तत्र शस्त्रपरिज्ञेति द्विपदं नाम, शस्त्रस्य निक्षेपमाह दव्वं सत्थग्गिविसन्नेहं बिलखारलोणमाईयं । भावो य दुप्पउत्तो वाया काओ अविरई या ॥ ३६॥ शस्त्रस्य निक्षेपो नामादिश्चतुर्द्धा, व्यतिरिक्तं द्रव्यशस्त्रं खड्गाद्यग्निविषस्नेहाम्लक्षारलवणादिकं, भावशस्त्रं दुष्प्रयुक्तो भावः-अन्तःकरणं तथा वाकायावविरतिश्चेति, जीवोपघातकारित्वादितिभावः॥ परिज्ञापि चतुर्रेत्याहदव्वं जाणण पच्चक्खाणे दविए सरीर उवगरणे । भावपरिणा जाणण पच्चक्खाणं च भावेणं ॥ ३७॥ ॥१०॥ तीर्थकरश्चतु नी सुरमहितः ध्रुवं सेधितव्ये । अनिगृहितबलवीर्यः सर्वस्थानोद्यच्छति ॥ १॥ किं पुनरवशेषैर्दुःखक्षयकारणात्सुविहितैः । भवति नोद्यन्तव्यं | सप्रत्यपाये मानुष्ये ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy