SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ एए नो य तीरं गमित्तए, अपारंगमा एए नो य पारं गमित्तए, आयाणिजं च आयाय तंमि ठाणे न चिट्ठइ, वितहं पप्पऽखेयन्ने तंमि ठाणंमि चिट्टइ (सू०८०) 'इणमेव' इत्यादि, इदमेव पूर्वोक्तं सम्पूर्णजीवितं क्षेत्राङ्गनापरिभोगादिकं वा 'नावकाङ्कति' नाभिलषन्ति, ये जना 'ध्रुवचारिणो' ध्रुवो-मोक्षस्तत्कारणं च ज्ञानादि ध्रुवं तदाचरितुं शीलं येषां ते तथा, धूतचारिणो वा धुनातीति धूतंचारित्रं तच्चारिण इति । किं च-'जाई' इत्यादि, जातिश्च मरणं च समाहारद्वन्द्वः तत् 'परिज्ञाय' परिच्छिद्य ज्ञात्वा 'चरेत्' उद्युक्तो भवेत् , क?—'सङ्क्रमणे' सङ्क्रम्यतेऽनेनेति सङ्क्रमणं-चारित्रं तत्र 'दृढो' विश्रोतसिकारहितः परीषहोप| सग्गैः निष्प्रकम्पो वा यदि वा अशङ्कमनाः सन् संयम चर, न विद्यते शङ्का यस्य मनसस्तदशङ्कम् अशङ्क मनो यस्यासावशङ्कमनाः-तपोदमनियमनिष्फलत्वाशङ्कारहित आस्तिक्यमत्युपपेतस्तपोदमादौ प्रवर्तेत, यतस्तद्वान् राजराजादीनां पूजाप्रशंसा) भवति, (न चौपशमिकसुखावाप्तफलस्य तपस्विनः समस्तद्वन्द्वदवीयसोऽसत्यपि परलोके किञ्चित् शूयते, उक्तं च–“संदिग्धेऽपि परे लोके, त्याज्यमेवाशुभं बुधैः । यदि नास्ति ततः किं स्यादस्ति चेन्नास्तिको हतः॥१॥" इत्यादि । तस्मात् स्वायत्ते संयमसुखे दृढेन भाव्यं, न चैतद्भावनीयं यथा-परुत्परारि वृद्धावस्थायां वा धम्म करिष्यामीति, यतः-'नस्थि' इत्यादि, 'नास्ति' न विद्यते 'कालस्य' मृत्योरनागमः-अनागमनमनवसर इतियावत् , तथाहि-सोपक्रमायुषोऽसुमतो न काचित्साऽवस्था यस्यां कर्मपावकान्तर्वी जन्तुर्जतुगोलक इव न विलीयेत इति, (उक्तं च-"शिशुम दृढेन भाव्यं, म बुधैः । यदि नास्तिन्वदवीयसोऽसत्यपि परवान dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy