________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥१२१॥
लोक.वि.२ उद्देशकः३
बन्धनं विषं विषयाः। कोऽयं जनस्य मोहो?, ये रिपवस्तेषु सुहृदाशा ॥१॥” इत्यादि ॥ ये पुनरुन्मज्जतशुभकर्मापादिताध्यवसायपुरस्कृतमोक्षास्ते किंभूता भवन्तीत्याह
इणमेव नावकंखंति, जे जणाधुवचारिणो।जाईमरणं परिन्नाय, चरे संकमणे दढे (१) नत्थि कालस्स णागमो, सव्वे पाणा पियाउया, सुहसाया दुक्खपडिकूला अप्पियवहा पियजीविणो जीविउकामा, सव्वेसि जीवियं पियं, तं परिगिज्झ दुपयं चउप्पयं अभिजुंजिया णं संसिंचिया णं तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुया वा, से तत्थ गड्डिए चिट्टइ, भोअणाए, तओ से एगया विविहं परिसिढें संभूयं महोवगरणं भवइ, तंपि से एगया दायाया वा विभयन्ति, अदत्तहारो वा से अवहरति, रायाणो वा से विलंपंति, नस्सइ वा से विणस्सइ वा से, अगारदाहेण वा से डज्झइ इय, से परस्सऽट्टाए कूराइं कम्माई वाले पकुव्वमाणे तेण दुक्खेण संमूढे विप्परियासमुवेइ, मुणिणा हु एवं पवेइयं, अणोहंतरा एए नो य ओहं तरित्तए, अतीरंगमा
दा॥१२१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org