________________
SUSHISEIROSRACHARISHISHG
य असंते । सक्का हु दुमोवमिअहिअएण हि धरतेण ॥२॥ होऊण चक्कवट्टी पुहइवई विमलपंडरच्छत्तो । सो चेव नाम भुजो अणाहसालालओ होइ ॥ ३ ॥” एकस्मिन् वा जन्मनि नानाभूतावस्था उच्चावचाः कर्मवशतोऽनुभवति । तदेवमुच्चनीचगोत्रनिर्विकल्पमनाः अन्यदपि अविकल्पेन किं कुर्यादित्याह-भूएहिं' इत्यादि, भवन्ति भविष्यन्त्यभूवनिति च भूतानि-असुभृतस्तेषु 'प्रत्युपेक्ष्य' पर्यालोच्य विचार्य कुशाग्रीयया शेमुष्या जानीहि-अवगच्छ, किं जानीहि?'सातं' सुखं तद्विपरीतमसातमपि जानीहि, किं च कारणं सातासातयोः? एतजानीहि, किं चाभिलषन्त्यविगानेन प्राणिन इति, अत्र जीवजन्तुप्राण्यादिशब्दानुपयोगलक्षणद्रव्यस्य मुख्यान वाचकान्विहाय सत्तावाचिनो भूतशब्दस्योपादानेनेदमाविर्भावयति-यथाऽयमुपयोगलक्षणपदार्थोऽवश्यं सत्तां बिभर्ति, साताभिलाष्यसातं च जुगुप्सते, साताभिलाषश्च शुभप्रकृतित्वाद् अतोऽपरासामपि शुभप्रकृतीनामुपलक्षणमेतदवसेयम्, अतः शुभनामगोत्रायुराद्याः कर्मप्रकृतीरनुधावत्यशुभाश्च जुगुप्सते सर्वोऽपि प्राणी । एवं च व्यवस्थिते सति किं विधेयमित्याह
समिए एयाणुपस्सी, तंजहा-अन्धत्तं बहिरत्तं मूयत्तं काणत्तं कुंटत्तं खुजत्तं वडभत्तं सामत्तं सबलत्तं सह पमाएणं अणेगरूवाओ जोणीओ संधायइ विरूवरूवे फासे परिसंवेयइ (सू०७८) १ कर्मवशगो० प्र. २ बुध्यख.
च व्यवस्थिते सति सायम्, अतः शुभसातं च जुगुप्सते तशब्दस्योपादाने नाणन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org